SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ७११ कर्णाटवृत्ति जीवतत्वप्रदीपिका लेस्साणं खलु अंसा छव्वीसा होति तत्थ मज्झिमया । आउगबंधणजोग्गा अट्ठवगरिसकालभवा ॥५१८।। लेश्यानां खल्वंशाः षड्विशतिर्भवंति तत्र मध्यमगाः। आयुबंधनयोग्याः अष्टाऽष्टापकर्ष कालभवाः। शिला भेदसमान | पृथ्वी भेदसमान धूळीरेखासमान जल रेखासमान उ०००००००ज उ०००००००००ज उ००००००००००ज उ०००००००ज कउ तेउ कृ१ श२३।४।५।६। ६।५।४।३।२।११ शु १ ०११ १११।१।४।४।४ ४।१।१।१।०१०॥ २॥ २०८ आरं लेश्येगळ्गे अंशंगळनितुं कूडि षड्विशतिगळप्पुवु २६ । अदेंते बोडे कृष्णाद्यशुभलेश्यात्रयक्कं जघन्यमध्यमोत्कृष्टंगछु प्रत्येक मूरुमूरागलोभतंशंगळप्पुवु । शुक्ललेश्यादि शुभलेश्यात्रयकमंतयोभतंशंग छप्पुवु- मा कपोतलेश्यय उत्कृष्टांशविदं मुंदे तेजोलेश्यय उत्कृष्टांशदिदं पिदे कषायोदयस्थानंगळ नडु । लेश्या व णारु लश्यगल यथासमवगळायुबंध वणारं लेश्यगल यथासंभवंगळायुबंधयोग्यमध्यमां. १० ४।५।६।६।५।४ ४।४।४।४।११ स्थिति षड्लेश्यानामंशा जघन्यमध्यमोत्कृष्टभेदादष्टादश। पुनः कपोतलेश्योत्कृष्टांशादने तेजोलेश्योत्कृष्टांशात्प्राक्कषायोदयस्थानेषु मध्यमांशा आयुर्बन्धयोग्या अष्टौ । एवं षड्विंशतिर्भवन्ति । तेषुशिला पृथ्वी धूलि जल उ०००००० ज |उ०००००० ज उ०००००० ज । उ००००००ज १२ ३ ४ ५ ६ ६५४३२१ |१११४४४ ४१११.० २ ० ०००० ० ० ० मध्यमांशाः मध्यमा अष्टौ अष्टापकर्षकाले संभवन्ति । तद्यथा-भुज्यमानायुरपकृष्यापकृष्य परभवायुर्बध्यते इत्यपकर्षः। अपकर्षाणां स्वरूपमुच्यते-कर्मभूमितिर्यग्मनुष्याणां भुज्यमानायुर्जघन्यमध्यमोत्कृष्ट विवक्षितमिदं ६५६१ अत्र छह लेश्याओंके उत्कृष्ट, मध्यम और जघन्यके भेदसे अठारह अंश होते हैं। पुनः १५ कपोतलेश्याके उत्कृष्ट अंशसे आगे और तेजोलेश्याके उत्कृष्ट अंशसे पहले कषायके उदयस्थानों में आठ मध्यम अंश हैं जो आयुबन्धके योग्य होते हैं। इस प्रकार छब्बीस अंश होते हैं। आठ मध्यम अंश अपकर्ष कालमें होते हैं। जो इस प्रकार हैं-मुज्यमान अर्थात् वर्तमानमें जिसे भोग रहे हैं, उस आयुका अपकर्षण कर-करके परभवकी आयुका बन्ध १. ब. तत्स्व रूप । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy