SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ५ १० १५ २० गो० जीवकाण्डे कार्यमुमन कार्य्यमुमं सेव्यमुमनसेव्यमुमनरिगुं । सर्व्वसमर्दाशियुं दयेयोलं दानदोळं प्रीतियतुळनुं मनोवचनकायंगळोळु मृदुवं एंबिदु तेजोलेश्ययनुक्रळंगे लक्षणमक्कुं । ३० ७१० चागी भद्दो चोक्खो उज्जुवकम्मो य खमदि बहुगंपि । साहुगुरुपूजणरदो लक्खणमेयं तु पम्मस्स || ५१६ ॥ त्यागी भद्रः सौकर्यशीलः उद्युक्तकर्मा च क्षमते बहुकमपि साधुगुरुपूजारतो लक्षणमेतत्पद्म लेश्यस्य । त्यागियं भद्रपरिणामियं सौकर्यशीलनुं शुभोद्युक्तकर्म्मनुं कष्टानिष्टंगळं पलवं सैरिसुवनुं मुनिजन गुरुजनपूजाप्रीतनु में बिदु पद्मलेश्येयनुक्रळंगे लक्षणमक्कुं । कुइ पक्खवायं णवि य णिदाणं समो य सव्वेसिं । णत्थि य रायद्दोसा गेहोवि य सुक्कलेस्सस्स ॥ ५१७ || न च करोति पक्षपातं नापि निदानं समश्च सर्व्वेषां न स्तश्च रागद्वेषौ स्नेहोपि च शुक्ललेश्यस्य । पक्षपात मं माडं | निदानमुमं माडं । सव्यंजनंगळगे समनप्पं । रागद्वेष में बेरडुमिष्टानिष्टंगेकोळिलदनुं । पुत्रकलत्रादिगळोळु स्नेहमुमिल्लेदनुं इदु शुक्ललेश्येय जीवंगे लक्षणमक्कुं । आरनेय लक्षणाधिकारं तिर्दुदु । अनंतरं गत्यधिकारमं येकादशगाथासूत्रंगळदं पेदवं । कार्यमकार्यं च सेव्यमसेव्यं च जानाति, सर्वसमदर्शी दयायां दाने च प्रीतिमान् मनोवचनकायेषु मृदुः इत्येतत्तेजोलेश्यस्य लक्षणं भवति ॥ ५१५ ॥ त्यागी भद्रपरिणामी सौकर्यशीलः शुभोद्युक्तकर्मा च कष्टानिष्टोपद्रवान् सहते, मुनिजनगुरुजनपूजाप्रीतिमान् इत्येतत्पद्मलेश्यस्य लक्षणं भवति ॥ ५१६॥ पक्षपातं निदानं च न करोति सर्वजनानां समानश्च इष्टानिष्टयोः रागद्वेषरहितः पुत्रमित्रकलत्रादिषु स्नेहरहितः इत्येतत् शुक्ललेश्यस्य लक्षणं भवति ।। ५१७।। इति लक्षणाधिकारः षष्ठः ॥ अथ गत्यधिकारं एकादशभिः गाथासूत्र राह कार्य - अकार्यको तथा सेवनीय असेवनीयको जानता हो, सबको समान रूपसे देखता हो, दया और दानमें प्रीति रखता हो, मन-वचन-कायसे कोमल हो, ये तेजोलेश्याके २५ लक्षण हैं ।। ५१५।। त्यागी हो, भद्र परिणामी हो, सरल स्वभावी हो, शुभ कार्यमें उद्यमी हो, कष्ट तथा अनिष्ट उपद्रवोंको सह सकता हो, मुनिजन और गुरुजनकी पूजा में प्रीति रखता हो, ये पद्मलेश्यावालेके लक्षण हैं ।। ५१६ ॥ न पक्षपात करता हो, न निदान करता हो, सबमें समान भाव रखता हो, इष्टअनिष्टमें राग-द्वेष न करता हो, पुत्र, मित्र, स्त्रीमें रागी न हो, ये सब शुक्ललेश्यावाले के लक्षण हैं ||५१७॥ छठा लक्षणाधिकार समाप्त । ० ० १. म गलोलेल्लवं । २. मल्लं यिदु । ३. ब. नपि क्षमते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy