SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ७०७ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका पहिया जे छप्पुरिसा परिभट्टारण्णमझदेसम्मि । फलभरियरुक्खमेगं पेक्खित्ता ते विचितंति ॥५०७॥ पथिका ये षट्पुरुषाः परिभ्रष्टाः अरण्यमध्यदेशे, फलभरितमेकं वृक्षं प्रेक्ष्य ते विचितयंति ॥ णिम्मूलखंधसाहुवसाहं छित्तु चिणित्त पडिदाई। खाउं फलाइ इदि जं मणेण वयणं हवे कम्मं ॥५०८।। निर्मूलस्कंधशाखोपशाखाविछत्वा उच्चित्य पतितानि। खादितुं फलानोति यन्मनसा वचनं भवेत्कर्म ॥ मुंपेळ्द पथिकरवलं तोळळुत्तमरण्यमध्यदोळोदु फलभरितमाकंदवृक्षम कंडु तत्फलभक्षणोपायम कृष्णलेश्यादिपरिणामजीवंगाळतेंदु चितिसिदपर। मरनं निर्मूलमप्पंतु कडिदूं, स्कंधमने कडिदु, शाखेयने कडिदु, उपशाखयने कडिदु, मरनं नोयिसदे पण्णळने तिरिनु, इल्लि बिदिईब्वने १० मेलुवेमें बितावुदोंदु मनदिनाळापमदा कृष्णलेश्यादि षट्प्रकारद जीवंगळ्गे यथाकदिवं कर्ममे बुदक्कुं । अयिद नेयक कर्माधिकारं तीर्दुदु ॥ अनंतरं लक्षणाधिकारमं गाथानवकदिदं पेळ्दपं ॥ चंडो ण मुंचइ वेरं भंडणसीलो य धम्मदयरहिओ। दुट्ठो ण य एदि वसं लक्खणमेयं तु किण्हस्स ॥५०९॥ चंडो न मुंचति वैरं भंडनशीलश्च धर्मदयारहितः। दुष्टः न चैति वशं लक्षणमेतत्तु कृष्णस्य ॥ चंडः तीव्रकोपन न मुंचति वैरं वैरमं बिडुवनल्लं । भंडनशीलश्च युद्धशीळनं धर्मदयारहितः धर्ममुं दयेयुमिल्लदनुं दुष्टः दुष्टनुं न चैति वशं वशवत्तियप्पनुमल्लं। एतल्लक्षणं इंतप्प लक्षणमनुळं तु कृष्णाद्ये कैकलेश्यायुक्तषट्पथिकाः पुरुषाः पथः परिभ्रष्टाः अरण्यमध्यदेशे फलभरितमेकं वृक्षं दृष्ट्वा ते २० विचिन्तयन्ति । तत्र आद्यः-वृक्षं निर्मूलं छित्त्वा, अन्यः स्कन्धं छित्त्वा, परः शाखां छित्त्वा, अन्यः उपशाखां छित्त्वा, परो वृक्षाबाधं फलान्येव छित्त्वा, अन्यः पतितान्येव गृहीत्वा च फलान्यनीति यन्मनःपूर्वकं वचः तत्क्रमशस्तासां कर्म भवति ॥५०७-५०८॥ इति कर्माधिकारः ॥ अथ लक्षणाधिकार गाथानवकेनाह नस्तीव्रकोपनः वैरं न मञ्चति. भण्डनशीलश्च यद्धशीलश्च धर्मदयारहितः दृष्टः निर्दयो वशं नैति कृष्ण आदि एक-एक लेश्यावाले छह पथिक मार्ग भूल गये। वनके मध्य में फलोंसे २५ लदे हुए एक वृक्षको देखकर वे विचार करते हैं-कृष्णलेश्यावाला विचारता है कि वृक्षको जड़से उखाड़कर इसके फल खाऊँगा । नीललेश्यावाला विचारता है कि इस वृक्ष के स्कन्धको काटकर फल खाऊँगा । कापोतलेश्यावाला विचारता है, इसकी बड़ी डाल काटकर फल खाऊँगा। तेजो लेश्यावाला विचारता है, इसकी छोटी डाल काटकर फल खाऊंगा। पद्मलेश्यावाला विचारता है वृक्षको हानि न पहुँचाकर केवल फल ही तोड़कर खाऊँगा। शुक्ल- ३० लेश्यावाला विचारता है, गिरे हुए फलोंको ही खाऊँगा। इस प्रकार मनपूर्वक जो वचन होता है,वह क्रमसे उन लेश्याओंका कार्य होता है ।।५०७-५०८।। अब नौ गाथाओंसे लक्षणाधिकार कहते हैंतीव्र क्रोधी हो, वैर न छोड़े, लड़ाई-झगड़ा करनेका स्वभाव हो, दया-धर्मसे रहित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy