SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १० ५ भेद्यश्च ॥ १५ ७०८ मत्ते कृष्णलेश्येयनुळ जीवनक्कुं ॥ २० ३० मंद बुद्धिविहीण णिग्विण्णाणी य विसयलोलो य । मणी माई यता आलस्सो चेव भेज्जो य ॥५१० ॥ मंद बुद्धिविहीन निव्विज्ञानी च विषयलोलश्च । मानी मायी च तथा आलस्यश्चैव गो० जीवकाण्डे मंदः स्वच्छंदसंज्ञिकनुं क्रियेगळोळुमंद मेणु बुद्धिविहीनः वर्त्तमानकार्य्यानभिज्ञनुं । निव्विज्ञानी च विज्ञानविहीननं । विषयलोलश्च विषयंगळोळु स्पर्शादिबाह्येद्रियात्थंगळोळु लंपटनं । मानी अहंकारियुं । मायी च कुटिलवृत्तियुं तथा आलस्यश्चैव क्रियेगळोळु कर्त्तव्यंगळोळ कुठनं । भेद्यश्च पेरिंदमोळगरियल्पडुवतुमें दिनितुं कृष्णलेश्येय जोवलक्षण मक्कुं ॥ णिद्दावचनबहुलो घणघण्णे होदि तिव्वसणा य । लक्खणमेयं भणियं समासदो नीललेस्सस्स ॥ ५११ ॥ निद्रावंचनाबहुल: धनधान्ये भवति तीव्रसंज्ञश्च । लक्षणमेतद् भणितं समासतो नीललेश्यस्य ॥ निद्राबहुलनं वंचनाबहुलनुं धनधान्यंगळोळु तीव्रसंज्ञेयनुळनं धनधान्यंगळोळतीव्रसंज्ञेयनुळनं एंदिती लक्षणं संक्षेपदवं नीललेश्ययेयमुळ जीवंगे पेळपट्टुवु ॥ रूसइ दिइ अण्णे दूसइ बहुसो य सोयभयबहुलो । असुयइ परिभवइ परं पसंसये अप्पयं बहुसो ||५१२॥ एतल्लक्षणं तु - पुनः कृष्ण लेश्यस्य भवति ॥ ५०९ ॥ मन्दः स्वच्छन्द क्रियासु मन्दो वा, बुद्धिविहीनः वर्तमानकार्यानभिज्ञः, निर्विज्ञानी च - विज्ञानरहितश्च विषयलोलश्च-स्पर्शादिबाह्येन्द्रियार्थेषु लम्पटश्च मानी अभिमानी, मायी च कुटिलवृत्तिश्च तथा आलस्यश्चैवंक्रियासु कर्तव्येषु कुण्ठश्चैव भेद्यश्च परेणानवबोध्याभिप्रायश्च एतदपि कृष्णलेश्यस्य लक्षणं भवति ॥ ५१० ॥ निद्राबहुल : वञ्चनबहुल: धनधान्येषु तीव्रसंज्ञश्च इत्येतल्लक्षणं संक्षेपेण नीललेश्यस्य भणितम् ॥५११ ॥ हो, दुष्ट और निर्दय हो, किसीके वशमें न आता हो, ये कृष्णलेश्यावालेके लक्षण २५ है ||५०९ || रोषति निदत्यन्यान् दुष्यति बहुशश्च शोकभयबहुलः । असूयति परिभवति परं प्रशंसयेदात्मानं बहुशः । स्वच्छन्द अथवा कार्य करने में मन्द हो, बुद्धिहीन हो - वर्तमान कार्यको न जानता हो, अज्ञानी हो, स्पर्शन आदि इन्द्रियोंके विषयमें लम्पट हो, अभिमानी हो, कुटिल वृत्तिवाला मायाचारी हो, कर्तव्य कर्ममें आलसी हो, दूसरोंके द्वारा जिसका अभिप्राय जाना जा सके, ये सभी । कृष्ण लेश्या के लक्षण हैं ||५१०|| बहुत सोता हो, दूसरोंको खूब ठगता हो, धन्य-धान्यकी तीव्र लालसा हो, ये संक्षेपसे नीलेश्यावाले के लक्षण हैं ||५११|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy