SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ७०० गो० जीवकाण्डे बादरआऊतेऊ सुक्कातेऊ य वाउकायाणं । गोम्मुत्तमुग्गवण्णा कमसो अव्वत्तवण्णा य ॥४९७॥ बादराप्कायिकतेजस्कायिकाः शुक्लास्तेजसश्च वातकायानां । गोमूत्रमुद्गवर्णी क्रमशोऽव्यक्तवर्णाश्च ॥ बादराप्कायिकतेजस्कायिकंगळु यथाक्रमदिदं शुक्लाः शुक्लवर्णगळु तेजसश्च पीतवर्णगळुमप्पुवु। वातकायंगळ शरीरवणंगळु घनोदधिधनानिलंगळगे गोमूत्रमुद्गवणंगळु यथाक्रर्माददमप्पुवु । तनुवातकायिकंगळ शरीरवर्णमव्यक्तवर्णमक्कं ॥ सव्वेसिं सुहमाणं कावोदा सव्वविग्गहे सुक्का । सव्वो मिस्सो देहो कवोदवण्णो हवे णियमा ॥४९८॥ सर्वेषां सूक्ष्माणां कापोताः सर्वविग्रहे शुक्लाः। सो मिश्रो देहः कपोतवर्णो भवेनियमात् ॥ सर्वसूक्ष्मजीवंगळ देहंगळु कपोतवर्णदेहंगळेयप्पुवु सर्वजीवंगळु विग्रहगतियोळ शुक्ल. वणंगळेयप्पुवु । सर्वजीवंगळु शरीरपाप्तिनेरिवन्नेबरं कपोतवण्णरेयप्पर नियमदिदं ॥ वर्णाधिकारं द्वितीयं ॥ अनंतरं लेश्यापरिणामाधिकारमं गाथापंचकविवं पेब्दपंः लोगाणमसंखेज्जा उदयट्ठाणा कसायगा होति । तत्थ किलिट्ठा असुहा सुहा विसद्धा तदालावा ॥४९९॥ लोकानामसंख्येयान्युदयस्थानानि कषायगाणि भवंति । तत्र क्लिष्टान्यशुभानि शुभानि विशुद्धानि तदालापानि। १०. बादराप्तेजस्कायिको क्रमेण शुक्लपीतवर्णावेव, वातकायिकेषु घनोदधिवातघनवातशरीराणि क्रमेण २० गोमूत्रमुद्गवर्णानि तनुवातशरीराणि अव्यक्तवर्णानि ॥४९७॥ सर्वसूक्ष्मजीवदेहाः कपोतवर्णा एव । सर्वे जीवा विग्रहगतौ शुक्लवर्णा एव । सर्वे जीवाः स्वस्वपर्याप्तिप्रारम्भप्रथमसमयाच्छरीरपर्याप्तिनिष्पत्तिपर्यन्तं कपोतवर्णा एव नियमेन ॥४९८॥ इति वर्णाधिकारः । अथ परिणामाधिकारं गाथापञ्चकेनाहभोगभूमिके मनुष्य और तिथंच क्रमसे सूर्यके समान, चन्द्रमाके समान तथा हरित वर्णवाले होते हैं ।।४९६॥ बादर तैजस्कायिक और बादर जलकायिक क्रमसे पीतवर्ण और शुक्लवर्ण ही होते हैं। बादरवायुकायिकोंमें घनोदधि वातका शरीर गोमूत्रके समान वर्णवाला है। घनवातका शरीर मूंग के समान वर्णवाला है और तनुवातके शरीरका वर्ण अव्यक्त है ॥४९७॥ सब सूक्ष्मजीवोंका शरीर कपोतके समान वर्णवाला ही होता है। सब जीवोंका विग्रहगतिमें शुक्लवर्ण ही होता है। सब जीव अपनी-अपनी पर्याप्तिके प्रारम्भ होनेके प्रथम " समयसे लेकर शरीरपर्याप्तिकी पूर्णता पर्यन्त कपोतवर्ण ही नियमसे होते हैं ॥४९८॥ वर्णाधिकार समाप्त हुआ । आगे पाँच गाथाओंसे परिणामाधिकार कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy