SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ६९८ गो० जीवकाण्डे नारप्पुवेक दोड लेश्यानां साधनात्थं लेश्यगळ भेदप्रभेदंगळं साधिससल्वेडि अदुकारणमागि तैरधिकारैः आपदिनारुमधिकारंगळ्दिं यथाक्रमं क्रममनतिक्रमिसदे लेश्ययं वक्ष्यामि पेन्वें । किण्हा णीला काऊ तेऊ पम्मा य सुक्कलेस्सा य । लेस्साणं णिद्देसा छच्चेव हवंति णियमेण ।।४९३।। कृष्णा नीला कापोती तेजः पद्मा च शुक्ललेश्या च। लेश्यानां निर्देशाः षट् चैव भवंति नियमेन ॥ ___ कृष्णलेश्ययेंदु नीललेश्येय , कपोतलेश्यय , तेजोलेश्येये, पालेश्येये, शुकळलेश्यये दुमितु लेश्यगळ निर्देशंगळारेयप्पुवु। नियदिदं। इल्लि षट्चैव एंदितु नैगमनयाभिप्रायदिदं पेळल्पद्रुदु । पर्यायवृत्तियिदं मत्तमसंख्येयलोकमात्रंगळु लेश्येगळ्प्पुर्वेदितु नियमशब्ददिदं सूचि१. सल्पटुदु । निर्देशं निगदितमास्तु॥ वण्णोदयेण जणिदो सरीरवण्णो दु दव्वदो लेस्सा । सा सोढा किण्हादी अणेयभेया सभेयेण ॥४९४॥ वर्णोदयेन जनितः शरीरवर्णस्तु द्रव्यतो लेश्या । सा षोढा कृष्णादयोऽनेकभेदाः स्वभेदेन ॥ वर्णनामकर्मोदयदिदं जनितः पुट्टल्पट्ट शरीरवर्णस्तु शरीरदबण्णं द्रव्यतो लेश्या द्राददं १५ लेश्ययक्कुमा द्रव्यलेश्ययं षोढा षट्प्रकारमक्कुमा षट्प्रकारंगळं कृष्णादयः कृष्णादिगळक्कुं। अनेकभेदाः स्वभेदेन स्वस्वभेदाः स्वभेदाः तैः स्वभेदैरनेकभेदाः स्युः तंतम्म भेददिवमनेकभेदंगळप्पुव दोडे ॥ AAAAAAORom अन्तरं भावः अल्पबहत्वं चेति षोडशाधिकाराः लेश्याभेदप्रभेदसाधनार्थं भवन्तीति तैर्यथाक्रमं लेश्यां वक्ष्यामि ॥४९१-४९२॥ कृष्णलेश्या नीललेश्या कपोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या चेति लेश्यानिर्देशाः-लेश्यानामानि षडेव भवन्ति नियमेन । अत्र एवकारेणैव नियमस्य अवगमात पुनरनर्थकं नियमशब्दोपादानं नैगमनयेन लेश्या षोढा पर्यायाथिकनयेन असंख्यातलोकधेत्याचार्यस्य अभिप्रायं ज्ञापयति ॥४९३॥ इति निर्देशाधिकारः । वर्णनामकर्मोदयजनितशरीरवर्णस्तु द्रव्यलेश्या भवति । सा च षोढा-षटप्रकाराः । ते च प्रकाराः कृष्णादयः स्वस्वभेदैरनेकभेदाः स्युः ॥४९४॥ तथाहि काल, अन्तर, भाव, अल्पबहुत्व ये सोलह अधिकार लेश्याके भेद-प्रभेदोंके साधनके लिए ५ हैं । उनके द्वारा क्रमानुसार लेश्याको कहूँगा ।।४९१-९२॥ कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या, शुक्ललेश्या ये छह ही लेश्याओंके नाम नियमित हैं। यहाँ एवकार (ही) से ही नियमका ज्ञान हो जानेसे पुनः नियम शब्दका ग्रहण निरर्थक ही है। अतः वह नैगम नयसे लेश्या छह हैं और पर्यायार्थिक नयसे असंख्यातलोक हैं, इस आचार्यके अभिप्रायको सूचित करता है ।।४९३॥ निर्देशाधिकार ३० समाप्त हुआ। वर्णनाम कर्मके उदयसे उत्पन्न शरीरका वर्ण तो द्रव्य लेश्या है। उसके भी छह भेद हैं । वे कृष्ण आदि भेद अपने-अपने अवान्तर भेदोंसे अनेक भेद वाले हैं ।।४९४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy