SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ६९७ कर्णाटवृत्ति जीवतत्वप्रदीपिका जोगपउत्ती लेस्सा कसायउदयाणुरंजिया होइ । तत्तो दोण्णं कज्जं बंधचउक्कं समुद्दिटुं ।।४९०॥ योगप्रवृत्तिलेश्या कषायोदयानुरंजिता भवति । ततो द्वयोः कार्य बंधचतुष्कं समुद्दिष्टं ॥ कायवाङ्मनःप्रवृत्तियं लेश्य ये बुददुवं कषायोदयानुरंजितमक्कु। ततः अदु कारणदत्तणिदं द्वयोः काय्यं योगकषायंगळ कार्य्यमप्प बंधचतुष्कं प्रकृतिस्थित्यनुभागप्रदेशरूपबंधचतुष्टयं लेश्यय ५ कार्य्यमक्कुमेंदु समुद्दिष्टं परमागमदोळपेळल्पदुदु । योगदिदं प्रकृतिप्रदेशबंधमक्कु। कषादिद स्थित्यनुभागबंधमक्कुमप्पुरिदं कषायोदयानुरंजितयोगप्रवृत्तिये लेश्येयप्पुरिदमा लेश्यायदं चतुम्विधबंधं युक्तियुक्तमेयक्कुमें दुदु तात्पर्य । लेश्यामारगणेगधिकारनिर्देशमं माडिदपं गाथाद्वदिदं : णिद्देसवण्णपरिणामसंकमो कम्मलखणगदी य । सामी साहणसंखा खेत्तं फासं तदो कालो ।।४९१।। अंतरभावप्पबहू अहियारा सोलसा हवंतित्ति । लेस्साण साहणटुं जहाकम तेहि वोच्छामि ॥४९२।। निर्देशवर्णपरिणामसंक्रमकर्मलक्षणगतयश्च । स्वामी साधनसंख्याक्षेत्रं स्पर्श ततः कालः॥ अंतरभावाल्पबहवोऽधिकाराः षोडश भवंतीति । लेश्यानां साधनात्थं यथाक्रमं तैर्वक्ष्यामि ॥ १५ निर्देशमं वर्णमं परिणाममं, संक्रमम, कर्मम लक्षणमं गतियु स्वामियु साधन, संख्येयु क्षेत्रमं स्पर्शमं बळिक्क कालम अंतरमं भावमं अल्पबहुत्वमुदितु अधिकारंगळ्पदि कायवाङ्मनःप्रवृत्ति: लेश्या, सा च कषायोदयानुरञ्जितास्ति ततः कारणात् द्वयोः--योगकषाययोः कार्य बन्धचतुष्कं प्रकृतिस्थित्यनुभागप्रदेशरूपं तद् लेश्याया एव स्यादिति परमागमे समुद्दिष्टम् । योगात् प्रकृतिप्रदेशबन्धौ कषायस्योदयाच्च स्थित्यनुभागबन्धौ स्याताम् । तेन कषायोदयानुरञ्जितयोगप्रवृत्तिलक्षणया लेश्यया २० चतुर्विधबन्धो युक्तियुक्त एवेत्यर्थः ॥४९०॥ अथ गाथाद्वयन अधिकारानिर्दिशति निर्देशः वर्णः परिणामः संक्रमः कर्मलक्षणं गतिः स्वामी साधनं संख्या क्षेत्र स्पर्शः ततः काल: काय, वचन और मनकी प्रवृत्ति लेश्या है। वह मन, वचन, कायकी प्रवृत्ति कषायके उदयसे अनुरंजित है। इस कारणसे दोनों योग और कषायोंका कार्य प्रकृति, स्थिति, अनुभाग और प्रदेशरूप चार बन्ध लेश्याके ही कार्य परमागममें कहे हैं। योगसे प्रकृतिबन्ध, २५ प्रदेशबन्ध और कषायके उदयसे स्थितिबन्ध,अनुभागबन्ध होते हैं। इसलिए कषायके उदयसे अनुरंजित योगप्रवृत्ति जिसका लक्षण है, उस लेश्यासे चार प्रकारका बन्ध कहना युक्तियुक्त ही है ॥४९०॥ दो गाथाओं से अधिकारोंको कहते हैंनिर्देश, वर्ण, परिणाम, संक्रम, कर्म, लक्षण, गति, स्वामी, साधन, संख्या, क्षेत्र, स्पर्श, ३० १. म ततः आलेश्येथिदं । २. म चतुष्टयमक्कुमेंदु । ८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy