SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ लेश्या-मार्गणा ॥१५॥ दर्शनमार्गणानंतरं लेश्यामाग्र्गणयं पेललुपक्रमिसि निरक्तिपूर्वकं लेश्यगे लक्षणमं पेन्दपं लिंपइ अप्पीकीरई एदीए णियअप्पुण्णपुण्णं च । जीवोत्ति होदि लेस्सा लेस्सागुणजाणयक्खादा ॥४८९।। लिपत्यात्मीकरोत्येतया निजाऽपुण्यं पुण्यं च जोव इति भवति लेश्या लेश्यागुणजायकाख्याता। द्रव्यलेश्येय भावलेश्ययेदुं लेश्य द्विप्रकारमप्पुदल्लि। भावलेण्यापेक्षयिदं लिपत्यात्मीकरोति निजापुण्यं पुण्यं च जीव एतयेति लेश्या। लेश्यागुणज्ञायकाऽख्याता भवति । जीवं निजपापमुमं पुण्यमुमं लिपति तन्नं पोरेगुं आत्मीकरोति तन्नवागि माळ्पनिदरिंदर्मेदितु लेश्या लेश्येदु लेश्या१० गुणमनरिव श्रुतज्ञानिगळप्प गणधरदेवादिळिदं पेळल्पटुदक्कुं। अनया कर्मभिरात्मानं लिंपतीति लेश्या । कषायोदयानुरंजिता योगप्रवृत्तिर्वा लेश्या। कषायाणामुदयेनानुरंजिता कमप्यतिशयांतरमुपनीता भवतीत्यर्थः । ई यर्थमने विशदमागि माडिदपरु । यः सद्धर्मसुधावर्षे भव्यसस्यानि प्रीणयन् । नीतवान् स्वेष्टसिद्धि तं धर्मनाथधनं भजे ॥१५॥ अथ लेश्यामार्गणां वक्तुमना निरुक्तिपूर्वकं लेश्यालक्षणमाह लेश्या द्रव्यभावभेदाद् द्वेधा । तत्र भावलेश्यां लक्षयितुं इदं सूत्रम् । लिम्पति-आत्मीकरोति निजमपुण्यं पण्यं च जीव एतयेति लेश्या लेश्यागुणज्ञायकगणधरदेवादिभिराख्याता । अनया कर्मभिरात्मानं लिम्पतीति लेश्या। कषायोदयानुरञ्जिता योगप्रवृत्तिर्वा लेश्या कषायाणामुदयेन अनुरञ्जिता कमप्यतिशयान्तरमुपनीता योगप्रवृत्तिा लेश्या ।।४८९:। अमुमैवार्थ स्पष्टयति २० लेश्या मार्गणाको कहनेकी भावनासे निरुक्तिपूर्वक लेश्याका लक्षण कहते हैं लेश्या द्रव्य और भावके भेदसे दो प्रकारकी है। उनमें से भावलेश्याका लक्षण कहनेके लिए यह सत्र है। 'लिम्पति' अर्थात् इसके द्वारा जीव अपने पुण्य-पापको अपनाता है, लेश्याका यह लक्षण लेश्याके गुणोंके ज्ञाता गणधर देव आदिने कहा है। जिसके द्वारा जीव आत्माको कर्मोंसे लिप्त करती है वह लेश्या है। कषायके उदयसे अनुरंजित मन वचन २५ कायकी प्रवृत्ति लेश्या है। अथवा कषायोंके उदयसे अनुरंजित अर्थात् किसी भी अतिशयान्तरको प्राप्त योग-प्रवृत्ति लेश्या है ।।४८९॥ इसीको स्पष्ट करते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy