SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ दर्शन - मार्गणा ||१४|| संयममाग्गंणानंतरं दर्शनमागणेयं पेदपं : जं सामण्णं गहणं भावाणं णेव कट्टुमायारं । अविसेसिण अट्ठे दंसणमिदि भरणये समये || ४८२॥ यत्सामान्यग्रहणं भावानां नैव कृत्वाऽऽकारमविशेष्यार्थान्दर्शनमिति भण्यते समये ॥ भावानां सामान्यविशेषात्मक बाह्यपदात्थंगळ आकारं नैव कृत्वा भेदग्रहणमं माडदे यत्सामान्यग्रहणं आवुदों दु स्वरूपमात्रमं कैकोवुदु दर्शनमें दितु परमागमदोळु पेळपट्टुडु । वस्तुस्वरूपमात्रग्रहण में ते बोर्ड अर्थाविशेष्य बाह्यात्यंगळं जातिक्रियागुणप्रकारंगळदं विकल्पिसदे स्वपर सत्तावभासनं दर्शनमें दितु पेळल्पटुर्दे बुदथं । मत्तमीयर्थमने विशवं माडिदपंभावाणं सामण्णविसेसयाणं सरूवमेत्तं जं । arunीणगहण जीवेण य दंसणं होदि ॥ ४८३ ॥ भावानां सामान्यविशेषात्मकानां स्वरूपमात्रं यद्वर्णनहीनग्रहणं जीवेन च दर्शनं भवति ॥ सामान्यविशेषात्मकंगळप्प पदात्थंगळ आवुदोंदु स्वरूपमात्रं विकल्परहितमागि जीवनदं स्वपरसत्तावभासनमदु दर्शनमें बुदक्कुं । पश्यति दृश्यतेऽनेन दर्शनमात्रं वा वर्शनर्म दितु कर्तृकरण अनन्तानन्दसंसारसागरोत्तारसेतुकम् । अनन्तं तीर्थकर्तारं वन्देऽनन्तमुदे सदा ||१४|| Jain Education International संयममार्गणाको कहकर दर्शन मार्गणाको कहते हैं भाव अर्थात् सामान्य विशेषात्मक पदार्थोंके आकार अर्थात् भेदग्रहण न करके जो सामान्य ग्रहण अर्थात् स्वरूपमात्रका अवभासन है, उसे परमागम में दर्शन कहते हैं । वस्तुस्वरूपमात्रका ग्रहण कैसे करता है ? अर्थात् पदार्थोंके जाति, क्रिया, गुण आदि विकारोंका विकल्प न करते हुए अपना और अन्यका केवल सत्तामात्रका अवमासन दर्शन है ||४८२ ॥ इसी अर्थको स्पष्ट करते हैं सामान्य विशेषात्मक पदार्थोंका विकल्परहित स्वरूपमात्र जैसा है, वैसा जीवके साथ स्वपर सत्ताका अवभासन दर्शन है । जो देखता है, जिसके द्वारा देखा जाता है या देखना अथ संयममार्गणां व्याख्याय दर्शनमार्गणां व्याख्याति भावानां सामान्यविशेषात्मकबाह्यपदार्थानां आकारं भेदग्रहणं, अकृत्वा यत्सामान्यग्रहणं - स्वरूपमात्रावभासनं तद्दर्शनमिति परमागमे भण्यते । वस्तुस्वरूपमात्रग्रहणं कथम् ? अर्थात् बाह्यपदार्थान् अविशेष्यजातिक्रियाग्रहणविकारैरविकल्प्य स्वपरसत्तावभासनं दर्शनमित्यर्थः ॥ ४८२॥ अमुमेवार्थं विशदयति भावानां सामान्यविशेषात्मकपदार्थानां यत्स्वरूपमात्रं विकल्परहितं यथा भवति तथा जीवन स्वपर- २० ५ For Private & Personal Use Only १० १५ २५ www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy