SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ संयममार्गणा ||१३|| ज्ञानमार्गणा स्वरूपमं पेदनंतरं संयममार्गणास्वरूपमं पेळल्वेडि मंदण सूत्रमं पेदपंवदसमिदिकसायाणं दंडाण तहिंदियाण पंचन्हं । धारण- पालणणिग्गहचागजओ संजमो भणियो || ४६५ || व्रतसमितिकषायाणां दंडानां तर्थेद्रियाणां पंचानां । धारणपालननिग्रहत्यागजयः संयमो भणितः ॥ व्रतसमितिकषायदंडेंद्रियंगळे बी अय्दु यथासंख्यमागि धारणपालननिग्रहत्यागजयं संयममें बुदु परमागमदोळपेल्पदुदु । व्रतधारण समितिपालनं कषायनिग्रहं बंडत्यागमद्रियजयमें बी पंचप्रकारमसंयममे बुदत्थं । सम् सम्यग्यमनं संयमः एंदिती निरुक्तिगनुरूपलक्षणं संयमक्के पेळपट्टु दें बुदु तात्पय्यं । बादरसंजलद सुहुमुदए समखए य मोहस्स । संमभावोणियमा होदित्ति जिणेहि णिद्दि || ४६६ || बादरसंज्वलनोदये सूक्ष्मोदये उपशमे क्षये च मोहस्य । संयमभावो नियमात् भवतीति जिनैन्निद्दिष्टः ॥ बादरसंज्वलनोदयदोळं सूक्ष्मलोभोदयदोळं मोहनीयकम्र्मोपशमदोळं क्षयदोळं नियर्मादिदं संयमभावमक्कुमेंदु अर्हदादिर्गाळ दं पेळल्पदुदु । विश्वं विमलयन्स्वीयगुणैर्विश्वातिशायिभिः । विमलस्तीर्थकर्ता यो वन्दे तं तत्पदातये ॥१३॥ अथ ज्ञानमार्गणां प्ररूपयेदानों संयममार्गणामाह व्रतसमितिकषायदण्डेन्द्रियाणां पञ्चानां यथासंख्यं धारणपालन निग्रहत्यागजयाः संयमो भणितः । व्रतधारण समितिपालनं कषायनिग्रहः दण्डत्यागः इन्द्रियजयः इति पञ्चधा संयम इत्यर्थः । सं- सम्यक्, यमनं संयमः ।।४६५ ।। बादरसंज्वलनोदये सूक्ष्मलोभोदये मोहनीयोपशमे क्षये च नियमेन संयमभावः स्यात् । तथा हि-प्रमत्ता ज्ञानमार्गणाकी प्ररूपणा करके अब संयममार्गणाकी प्ररूपणा करते हैं - व्रत, समिति, कषाय, मन-वचन-कायरूप दण्ड और इन्द्रियोंका यथाक्रम धारण, पालन, निग्रह, त्याग और जयको संयम कहा है । अर्थात् व्रतोंका धारण, समितियोंका पालन, कषायका निग्रह, दण्डोंका त्याग और इन्द्रियोंका जय इस प्रकार पाँच प्रकारका संयम है । 'सं' अर्थात् सम्यकरूपसे यमको संयम कहते हैं || ४६५ || बादर संज्वलन कषायका उदय होते, सूक्ष्म लोभकषायका उदय रहते तथा मोहनीयका उपशम और क्षय होनेपर नियमसे संयमभाव होता है; ऐसा जिनदेव ने कहा है । इसका ८६ Jain Education International For Private & Personal Use Only ५ १० १५ २० २५ www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy