SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका अनंतरं ज्ञानमार्गणेयोल जीवसंख्येयं पेदपं । चदुर्गादिमदिसुदबोहा पल्लासंखेज्जया हु मणपज्जा । संखेज्जा केवल सिद्धादो होंति अदिरित्ता ||४६१ ॥ चतुरर्गतिमतिश्रुतबोधाः पल्यासंख्येयमात्राः खलु मनःपर्य्ययज्ञानिनः संख्येयाः केवलिनः सिद्धेभ्यो भवत्यतिरिक्ताः ॥ चतुर्गतिय मतिज्ञानिगळं श्रुतज्ञानिगळ प्रत्येकं पल्यासंख्यातभागप्रमितरु स्फुटभागि । |||प | मनः पय्यंयज्ञानिगळ संख्यातप्रमितरेयप्पुवु । १ । केवलज्ञानिगळु सिद्धरं नोडे a जिन संख्ययदं साधिकरप्परु 2 | ३ ओहिरहिदा तिरिक्खा मदिणाणि असंखभागगा मणुवा । संखेज्जा हु तदूणा मदिणाणी ओहिपरिमाणं ||४६२॥ अवधिरहितास्तिय्यंचो मतिज्ञान्यसंख्य भागप्रमिता मानवाः । संख्येयाः खलु तदूना मतिज्ञानिनो अवधिज्ञानिनः परिमाणं ॥ अवधिज्ञानरहिततिय्यंचर मतिज्ञानिगळ संख्येयं नोडलसंख्यात भागप्रमितरप्परु प १ अवधिरहितमनुष्यरु संख्यातप्रमितरप्परु- । १ । मी येरडु राशिगळदं प १ हीनमप्प मतिज्ञानिगळ aa a १ a संख्ये अवधिज्ञानिगळ परिमाणमक्कु प a a ६७७ मन्तव्यम् ||४६०।। अथ ज्ञानमार्गणायां जीवसंख्यामाह चतुर्गतेर्मतिज्ञानिनः श्रुतञ्चानिनश्च प्रत्येकं पल्यासंख्यातैकभागुमात्राः स्युः स्फुटं म प श्रुप । मनःपर्यय a a Q ज्ञानिनः संख्याताः । केवलज्ञानिनः जिनसंख्यया समधिकसिद्ध राशिः ३ ॥ ४६१ ॥ अवधिज्ञानरहिततिर्यञ्चः मतिज्ञानिसंख्याया असंख्प्रेयभागः प १ । अवधिरहितमनुष्याः संख्याताः 2 a a 2 एतद्राशिद्वयोना मतिज्ञानसंख्यैव चतुर्गत्यवधिज्ञानपरिमाणं भवति प ३-१ ॥४६२॥ a a Jain Education International For Private & Personal Use Only ५ १० १५ अब ज्ञानमार्गणा में जीवोंकी संख्या कहते हैं चारों गतियों में मतिज्ञानी पल्यके असंख्यातवें भाग हैं और श्रुतज्ञानी भी पल्य के असंख्यातवें भाग हैं । मन:पर्ययज्ञानी संख्यात हैं । और केवलज्ञानी सिद्धराशिमें तेरहवें और चौदहवें गुणस्थानके जिनोंकी संख्या मिलानेपर जो प्रमाण हो, उतने हैं ॥ ४६१ || 1 अवधिज्ञानसे रहित तिर्यंच मतिज्ञानियोंकी संख्यासे असंख्यातवें भाग हैं । अवधि - २५ ज्ञानसे रहित मनुष्य संख्यात हैं । मतिज्ञानियोंकी संख्या में ये दोनों राशि घटा देने पर चारों गतिके अवधिज्ञानियोंका प्रमाण होता है || ४६२ || २० www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy