SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ६७५ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका आवलिअसंखभागं अवरं च वरं च वरमसंखगुणं । तत्तो असंखगुणिदं असंखलोगं तु विउलमदी ॥४५८॥ आवल्यसंख्यभागो अवरश्च वरश्च वरोऽसंख्यगुणः ततोऽसंख्यगुणितः असंख्यलोकस्तु विपुलमतेः॥ भावं प्रति वक्ति । ऋजुमतिमनःपर्ययज्ञानविषयजघन्यमावल्यसंख्यातेकभागमक्कुमुत्कृष्टमुमंते आवल्यसंख्यभागमक्कुमावोडे जघन्यमं नोडलसंख्यातगुणमक्कुं। ततः आ ऋजुमतिमनःपय॑यज्ञानविषयोत्कृष्टभावप्रमाणमं नोडलु विपुलमतिमनःपर्ययज्ञानविषयजघन्यभावमसंख्यातगुणितमक्कुमा विपुलमतिमनःपर्ययज्ञानविषयोत्कृष्टभावं तु मत्त असंख्यातलोकः असंख्यातलोकमात्रमक्कु । . मज्झिमदव्वं खेतं कालं भावं च मज्झिमं गाणं । जाणदि इदि मणपज्जयणाणं कहिदं समासेण ॥४५९॥ मध्यमद्रव्यं क्षेत्र कालं भावं च मध्यमज्ञानं जानाति । इतिमनःपय॑यज्ञानं कथितं समासेन ॥ ऋजुमतिमनःपर्ययज्ञानजघन्योत्कृष्टज्ञानंगळु विपुलमतिमनःपर्यायजघन्योत्कृष्टज्ञानंगळं ई पेळल्पट्ट तंतम्मजघन्योत्कृष्टद्रव्यक्षेत्रकालभावंगळनरिववुमा मध्यमज्ञानविकल्पंगळु तंतम्म मध्यमद्रव्यक्षेत्रकालं भावंगळनरिववितु मनपर्ययज्ञानं संक्षेपदिदं पेळल्पटुदु। तद्व्यक्षेत्रकाल- १५ भावंगळ्ग संदृष्टि : भावं प्रति ऋजुमतेविषयजघन्यं आवल्यसंख्यातकभागः ८ । उत्कृष्टं तदालापमपि जघन्यादसंख्यात aaa गुणं ८ । ततः विपुलमतेविषयजघन्यमसंख्यातगुणं ८ a a उत्कृष्टं तु पुनः असंख्यातलोकः । =a॥४५८॥ aaa aaa ऋजविपुलमत्योः जघन्योत्कृष्टविकल्पो उक्तस्वस्वजघन्योत्कृष्टद्रव्यक्षेत्रकालभावान् जानीतः । मध्यमविकल्पास्तु स्वस्वमध्यमद्रव्यक्षेत्रकालभावान् जानन्ति इत्येवं मनःपर्ययज्ञानं संक्षेपेणोक्तम् ॥४५९॥ २० भावकी अपेक्षा ऋजुमतिका जघन्य विषय आवलीका असंख्यातवाँ भाग है । उत्कृष्ट भी उतना ही है, किन्तु जघन्यसे असंख्यातगुणा है। उससे विपुलमतिका जघन्य विषय असंख्यातगुणा है और उत्कृष्ट असंख्यात लोक है ।।४५८॥ ऋजुमति और विपुलमतिके जघन्य और उत्कृष्ट भेद अपने-अपने जघन्य और उत्कृष्ट द्रव्य-क्षेत्र-काल और भावोंको जानते हैं । तथा मध्यमभेद अपने-अपने मध्यम क्षेत्र-काल-भाव- २५ को जानते हैं । इस प्रकार मनःपर्ययज्ञानका संक्षेपसे कथन किया ॥४५९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy