SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ६७३ तबिदियं कप्पाणमसंखेज्जाणं च समयसंखसमं । धुवहारेणवहरिदे होदि हु उक्कस्सयं दव्वं ॥४५४॥ तद्वितीयं कल्पानामसंख्यातानां च समयसंख्यासमं ध्रुवहारेणापहृते भवति खलत्कृष्टं द्रव्यं । तं द्वितीयं विपुलमनःपर्ययज्ञानविषयद्वितीयद्रव्यविकल्पमं असंख्यातकल्पंगळ समयंगळ संख्यासमान वहारंगळिदं भागिसुत्तं विरलु यावत्प्रमाणं लब्धं तावत्प्रमाणं विपुलमतिमनःपयंय- ५ ज्ञानविषयसवर्वोत्कृष्टद्रव्यविकल्पमक्कुं खलु स्फुटमागि स ० ख ख ९ क ३ ९९९ गाउयपुधत्तमवरं उक्कस्सं होदि जोयणपुधत्तं । विउलमदिस्स य अवरं तस्स पुधत्तं वरं खु णरलोयं ॥४५५॥ गव्यूतिपृथक्त्वमवरमुत्कृष्टं भवति योजनपृथक्त्वं । विपुलमतेरवरं तस्य पृथक्त्वं खलु नरलोकः॥ ऋजुमतिमनःपर्ययज्ञानविषयजघन्यक्षेत्रं गव्यूतिपृथक्त्वमेरडुमूर क्रोशंगळप्पुवु। क्रो २। ३। मवरुत्कृष्टक्षेत्रं योजनपृथक्त्वसप्ताष्टयोजनप्रमाणमक्कुं । यो ७। ८। विपुलमतिमनःपर्ययज्ञान । विषयजघन्यक्षेत्रं तस्य पृथक्त्वमा योजनंगळ पृथक्त्वमष्टयोजननवयोजनप्रमाणमक्कुं। ८।९।। तदुत्कृष्टज्ञानविषयोत्कृष्टक्षेत्रं खलु स्फुटमागि । नरलोकः मनुष्यलोकमेनितनितु प्रमाणमक्कुं। . णरलोएत्ति य वयणं विक्खंभणियामयं ण वट्टस्स । जम्हा तग्णपदरं मणपज्जवखेत्तमुद्दिटुं ॥४५६॥ नरलोक इति वचनं विष्कंभनियामकं न वृत्तस्य । यस्मात्तद्घनप्रतरं मनःपर्यायक्षेत्रमुद्दिष्टं ॥ विपुलमतिमनःपर्ययज्ञानविषयसर्वोत्कृष्टक्षेत्रप्रमाणदोळु नरलोक इति वचनं नरलोक में बी शब्दं तन्मनुष्यक्षेत्रवृत्तविष्कंभनियामकमल्तेके दोडे यस्मात् आवुदोंदु कारणदिदं तद्घनप्रतरमा तस्मिन् विपुलमतिविषयद्वितीयद्रव्ये असंख्यातकल्पसमयसंख्यधं वहारैर्भक्ते विपुलमतिविषयं सर्वोत्कृष्ट- २० Www द्रव्यं भवति-सaa aख ख ॥४५४।। ९। क व ९९९ ऋजुमतिविषयजघन्यक्षेत्र गव्यूतिपृथक्त्वं द्वित्रिक्रोशाः २ । ३ । उत्कृष्टं योजनपृथक्त्वं सप्ताष्टयोजनानि ७ । ८। विपुलमतिविषयजघन्यक्षेत्र योजनपृथक्त्वं अष्टनवयोजनानि । ८।९। उत्कृष्टं स्फुटं नरलोकः ॥४५५॥ यद्विपुलमतिविषयोत्कृष्टक्षेत्रप्ररूपणे नरलोक इति वचनमुक्तं तत् तद्गतविष्कम्भस्य नियामकं निश्चायकं २५ विपुलमतिके विषयभूत उस दूसरे द्रव्यमें असंख्यात कल्पकालके समयोंकी संख्या जितनी है, उतनी बार ध्रुवहारसे भाग देनेपर' विपुलमतिके विषयभूत सर्व उत्कृष्टद्रव्य आता है ।।४५४॥ ऋजुमतिका विषयभूत जघन्य क्षेत्र गव्यूति पृथक्त्व अर्थात् दो-तीन कोस है। और उत्कृष्ट क्षेत्र योजन पृथक्त्व अर्थात् सात-आठ योजन है। विपुलमतिका विषयभूत जघन्य ३० क्षेत्र योजन पृथक्त्व अर्थात् आठ-नौ योजन है और उत्कृष्टक्षेत्र मनुष्यलोक है ॥४५५॥ विपुलमतिका विषय उत्कृष्टक्षेत्रका कथन करते हुए जो मनुष्यलोक कहा है, वह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy