SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ६७२ ख ख गो० जीवकाण्डे मणदव्ववग्गणाणमणंतिमभागेण उजुगउक्कस्सं । खंडिदमेत्तं होदि हु विउलमदिस्सावरं दव्वं ॥४५२॥ मनोद्रव्यवर्गणानामनंतैकभागेन ऋजुमतेरुत्कृष्टं । खंडितमात्रं भवति खलु विपुलमतेरवरं द्रव्यं ॥ मनोद्रव्यवर्गणेगळनंतैकभागं ध्रुवहारप्रमाणमक्कु ज १ मो ध्रुवहार भागदिदं ऋजुमतिपर्य्ययज्ञानविषयोत्कृष्टद्रव्यम खंडिसुत्तिरलावुदो देकखंडं तावन्मात्रं खलु स्फुटमागि विपुलमतिमनःपर्य्ययज्ञानविषयजघन्यद्रव्यमककुं स . १६ ख ६ ५ ६।१।प११५९९ अट्ठण्हं कम्माणं समयपबद्धं विविस्ससोवचयं । धुवहारेणिगिवारं भजिदे विदियं हबे दव्वं ॥४५३॥ अष्टानां कर्मणां समयप्रबद्धो विविस्रसोपचयो। ध्रुवहारेणैकवारं भाजिद द्वितीयं भवेद्रव्यं । जानावरणाद्यष्टविधकर्मसामान्यसमयप्रबद्धं विगतविनसोपचयमदेकवारं ध्रुवहारदिदं भागिसल्पडुतिरलेकखंडमानं विपुलमतिमनःपर्ययज्ञानविषयद्वितीयद्रव्यविकल्पमक्कुं स -ख ख ९० मनोद्रव्यवर्गणाविकल्पानामनन्तकभागेन ध्रुवहारेण ज १ ऋजुमतिविषयोत्कृष्टद्रव्ये खण्डिते यावन्मात्र - - ख ख तत्स्फुटं विपुलमतिविषयजधन्यद्रव्यं भवति स १६ ख । ६ प ॥४५२।। ६ १ १ १ प । ९ a a अष्टकर्मसामान्यसमयप्रबद्धे विविनसोपचये धुवहारेण एकवारं भक्ते यदेकखण्डं तद्विपुलमतिविषय १५ द्वितीयद्रव्यं भवति-सaaख ख ॥४५३॥ मनोद्रव्य वर्गणाके विकल्पोंके अनन्तवें भागरूप ध्रुवहारसे ऋजुमतिके विषय उत्कृष्टद्रव्यमें भाग देनेपर जो प्रमाण आता है, उतना विपुलमतिके विषयभूत जघन्यद्रव्यका परिमाण होता है ।।४५२॥ आठों कोंके विस्रसोपचय रहित सामान्य समय प्रबद्धमें ध्रुवहारसे एक बार भाग देनेपर जो एक खण्ड आता है,वह विपुलमतिका विषय द्वितीयद्रव्य होता है ।।४५३॥ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy