SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ६७० गो० जीवकाण्डे परर मनदोलिईर्थमं ऋजुस्थितं ऋजु यथा भवति तथा स्थितं इहामदिणा ईहामतिज्ञानदिदं मुन्नं लब्ध्वा पडेदु पश्चात् बळिकं ऋजुमतिना ऋजुमतिमनःपर्यायज्ञानदिदं प्रत्यक्षण च प्रत्यक्षमागि मनःपर्ययज्ञानी जानीते अरिगुं नियमात् नियमदिदं। चिंतियमचिंतियं वा अद्धं चिंतियमणेयभेयगयं ।। ओहिं वा विउलमदी लहिऊण विजाणए पच्छा ॥४४९।। चितितचितितं वा अचितितमनेकभेदगतं । अवधिवद्विपुलमतिलब्ध्वा विजानाति पश्चात् ॥ चितितमुमचिंतितमुमं मेणर्द्धचितितमुमनितनेकभेददोलिई परकीयमनोगतार्थमं मुन्नं पडदु बळिकं विपुलमतिमनःपर्यायज्ञानमवधिज्ञानतंत प्रत्यक्षमागरिगुं। दव्वं खेत्त कालं भावं पडि जीवलक्खियं रूविं । उजुविउलमदी जाणदि अवरवरं मज्झिमं च तहा ।।४५०॥ द्रव्यं क्षेत्रं कालं भावं प्रति जीवलक्षितं रूपिणं । ऋजु-विपुलमती जानीतः अवरवरं मध्यमं च तथा ॥ द्रव्यं प्रति क्षेत्र प्रति कालं प्रति भावं प्रति प्रत्येक जीवलक्षितं जीवनिदं चितिसल्पटुदं १५ रूपिणं पुद्गलं पुद्गलद्रव्यमं तत्संबंधिजीवद्रव्यमं। अवरवरं जघन्यमुमनुत्कृष्टममं । तथा अंते मध्यमं च मध्यममुमं ऋजुविपुलमती ऋजुविपुलमतिमनःपर्ययंगळेरडं जानीतःअरिवत् । परस्य मनसि ऋजुतया स्थितमर्थ ईहामतिज्ञानेन पूर्व लब्ध्वा पश्चात् ऋजुमतिज्ञानेन प्रत्यक्षतया मनःपर्ययज्ञानी जानीते नियमात् ॥४४८॥ चिन्तितं अचिन्तितं अथवा अर्धचिन्तितं इत्यनेकभेदगतं परमनोगतार्थ पूर्व लब्ध्वा पश्चाद्विपुलमतिमनः२० पर्ययः अवधिरिव प्रत्यक्षं जानाति ॥४४९।। द्रव्यं प्रति क्षेत्र प्रति कालं प्रति भावं प्रति प्रत्येक जीवलक्षितं-जीवचिन्तितं, रूपि-पुद्गलद्रव्यं तत्संबन्धिजीवद्रव्यं च जघन्यं उत्कृष्ट तथा मध्यमं च ऋजुविपुलमतिमनःपर्ययौ जानीतः ॥४५०॥ आत्माकी निर्मलता रूप विशुद्धिसे उत्पन्न होता है। किन्तु विपुलमतिमनःपर्यय अतिशय विशुद्ध होता है ॥४४७।। २५ दूसरेके मनमें सरलता रूपसे विचार किया गया जो अर्थ स्थित है उसे पहले ईहामतिज्ञानके द्वारा प्राप्त करके पीछे ऋजुमतिज्ञानसे मनःपर्ययज्ञानी नियमसे प्रत्यक्ष जानता है ।।४४८॥ चिन्तित, अचिन्तित, अथवा अर्धचिन्तित इत्यादि अनेक भेद रूप दूसरेके मनोगत अर्थको पहले प्राप्त करके पीछे विपुल मति मनःपर्यय अवधिज्ञानकी तरह प्रत्यक्ष जानता ३० है ॥४४९॥ द्रव्य, क्षेत्र, काल, भावको लेकर जीवके द्वारा चिन्तित पुद्गल द्रव्य और उससे सम्बद्ध जीवद्रव्यको जघन्य मध्यम उत्कृष्ट भेदको लिए हुए ऋजुमति और विपुलमति मन:पर्यय जानते हैं ॥४५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy