SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ संजनिसुगुं। कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ६६९ स्पर्शनादींद्रियंगळुमं नोइंद्रियमुमं मनोवचनकाययोगमुम दिवं तन्न परर संबंधिगळुमनपेक्षिसिये ऋजुमतिमनःपर्ययज्ञानं संजनिसुगुं। तु मत्त इंद्रियनोइंद्रिययोगादिगळं स्वपरसंबंधिगळनपेक्षिसये विपुलमतिमनःपर्ययज्ञानं चक्षुरिद्रियमीगळेतु रसादिगळं परिहरिसि रूपमों दने परिच्छेदिसुगुमंते मनःपर्ययज्ञानमं भवविषयाशेषानंतपर्यायंगळं परिहरिसि आवुदो दु कारणदिदं भवसंज्ञितद्वित्रिव्यंजनपव्यंगळं परिच्छेदिसुगुमदु कारणदिदंमिदवधिज्ञानदंते नियदिदं ५ पडिवादी पुण पढमा अप्पडिवादी हु होदि बिदिया हु। सुद्धो पढमो बोहो सुद्धतरो बिदियबोहो दु ॥४४७॥ प्रतिपाती पुनः प्रथमोप्रतिपाती खलु भवति द्वितीयः। शुद्धः प्रथमो बोधः शुद्धतरो द्वितीयबोधस्तु॥ प्रथमः मोदल ऋजुमतिमनःपर्यायं प्रतिपाती प्रतिपातियक्कुं । प्रतिपतनं प्रतिपातः उपशांतकषायंगे चारित्रमोहोद्रेकदिदं प्रच्युतसंयमशिखरंगे प्रतिपातमक्कुं। क्षीणकषायंगे प्रतिपातकारणाभावदिदं अप्रतिपातमक्कुं। तदपेयिदं प्रतिपातोऽस्यास्तीति प्रतिपाती। पुनः मत्ते द्वितीयः विपुलमतिमनःपर्ययं अप्रतिपाती खलु प्रतिपातरहितमक्कुं। न प्रतिपाती अप्रतिपाती। शुद्धः प्रथमो बोधः मोदल ऋजुमतिमनःपर्ययं विशुद्धबोधमक्कुं। प्रतिपक्षकर्मक्षयोपशममुंटागुत्तिरलु १५ आत्मन प्रसादमं विशुद्धिये बुदु । तदस्यास्तीति विशुद्धः शुद्धतरो द्वितीयबोधस्तु । तु मत्त अतिशय दिदं विशुद्धमक्कं विपुलमतिमनःपर्ययं । परमणसिट्ठियमद्वं ईहामदिणा उजुट्ठियं लहिय । पच्छा पच्चक्खेण य उजुमदिणा जाणदे णियमा ।।४४८॥ परमनसि स्थितमत्थं इहामत्या ऋजुस्थितं लब्ध्वा। पश्चात्प्रत्यक्षेण च ऋजुमतिना जानीते नियमात् ॥ ऋजुमतिमनःपर्ययः स्पर्शनादीन्द्रियाणि नोइन्द्रियं नांवचनकाययोगांश्च स्वपरसंबन्धिनोपेक्ष्यवोत्पद्यते। विपुलमतिमनःपर्ययस्तु अवधिज्ञानमिव ताननपेक्ष्यवोत्पद्यते नियमेन ॥४४६॥ । प्रथमः ऋजुमतिमनःपर्ययः प्रतिपाती भवति । क्षीणकषायस्याप्यप्रतिपातेऽपि, उपशान्तकषायस्य चारित्रमोहोद्रेकात्तत्संभवात् । पुनः द्वितीयो विपुलमतिमनःपर्ययः अप्रतिपाती खलु । ऋजुमतिमनःपर्ययो विशुद्धः, प्रतिपक्षकर्मक्षयोपशमे सति आत्मप्रसादरूपविशुद्धेः संभवात् । तु पुनः विपुलमतिमनःपर्ययः अतिशयेन २५ विशुद्धो भवति ॥४४७॥ ऋजुमतिमनःपर्यय अपने और अन्य जीवोंके स्पर्शन आदि इन्द्रियाँ, मन, और मनवचन-काय योगोंकी अपेक्षासे ही उत्पन्न होता है । और विपुलमतिमनःपर्यय अवधिज्ञानकी तरह उनकी अपेक्षाके बिना ही उत्पन्न होता है ॥४४६॥ प्रथम ऋजुमति मनःपर्यय प्रतिपाती होता है। जो ऋजुमति मनःपर्ययज्ञानी झपक- ३० श्रेणीपर आरोहण करके क्षीणकषाय हो जाता है;यद्यपि वह वहाँसे गिरता नहीं है, किन्तु जो उपशम श्रेणीपर आरोहण करके उपशान्त कषाय नामक ग्यारहवे गुणस्थानवी होता है, चारित्रमोहका उद्रेक होनेसे उसका प्रतिपात होता है। किन्तु दूसरा विपुलमतिमनःपर्यय अप्रतिपाती है । ऋजुमति मनःपर्यय विशुद्ध है,क्योंकि प्रतिपक्षी कर्मका क्षयोपशम होनेपर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy