SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका डोडं बेसगोळदिद्देड विपुलमतिमनः पर्य्ययज्ञानमरिगुमे दितिल्लियुं शब्दगतात्थंगळु मर्त्यगतात्थंगळुमेदितु द्विप्रकारांगळवु । तियकाल विसयरूविं चिंतंतं वट्टमाणजीवेण । उजुमदिणाणं जाणदि भूदभविस्सं च विउलमदी । ४४१ ॥ ५ त्रिकालविषयरूपिणं चित्यमानं वर्त्तमानजीवेन । ऋजुमतिज्ञानं जानाति भूतभविष्यंतौ च विपुलमतिः । ६६७ त्रिकालविषयपुद्गलद्रव्यमं वर्तमानजीवनदं चितिसल्पडुत्तिर्युद्धं ऋजुमतिमनः पर्य्ययज्ञानमरिगुं । भूतभविष्यद्वर्त्तमानकालविषयंगळप्प चिंतितमं चिन्तयिष्यमाणमं चित्यमानमं विपुलमतिः मनः पर्य्ययज्ञानमरिगुं ॥ सव्वंगअंगसंभवचिण्हा दुप्पज्जदे जहा ओही । मणपज्जवं च दव्वमणादो उप्पज्जदे णियमा ॥ ४४२ || सर्वांगांगसंभवचिह्नादुत्पद्यते यथावधिः । मनः पर्य्ययश्च द्रव्यमनसः उत्पद्यते नियमात् ॥ सर्व्वगदोळ मंग संभवशंखादिशुभचिह्नं गळोळं यथा ये तीगळवधिज्ञानं पुट्टुगुमंते मनः पव्यंयज्ञानमुं द्रव्यमनदिदं पुट्टुगुं नियमदिदं । नियमशब्दं ब्रव्यमनदोळल्लदे मत्तेल्लियुमंगप्रदेशदोळु मनःपर्य्ययं पुट्टदेंबवधारणात्थंमक्कुं ॥ हिदि होदि हु दव्वमणं वियसिय अट्ठच्छदारविंदं वा । अंगोवंगुदयादो भणवग्गणखंददो णियमा || ४४३॥ हृदि भवति खलु द्रव्यमनो विकसिताष्टच्छदारविन्दवत् । अंगोपांगो क्यात् मनोवर्गणास्कन्धतो नियमात् ॥ त्रिकालविषयपदार्थान् चिन्तितवान् वा उक्तवान् वा कृतवान् विस्मृत्य कालान्तरेण स्मर्तुमशक्तः आगत्य पृच्छति वा तूष्णीं तिष्ठति तदा विपुलमतिमन:पर्ययज्ञानं जानाति ॥ ४४० ॥ त्रिकालविषयपुद्गलद्रव्यं वर्तमानजीवेन चिन्त्यमानं ऋजुमतिमन:पर्ययज्ञानं जानाति । भूतभविष्यद्वर्तमानकालविषयं चिन्तितं चिन्तयिष्यमाणं चिन्त्यमानं च विपुलमतिमन:पर्ययज्ञानं जानाति ॥४११॥ सर्वाङ्गे अङ्गसंभवशङ्खादिशुभचिह्न च यथा अवधिज्ञानमुत्पद्यते तथा मन:पर्ययज्ञानं द्रव्यमनसि एवोत्पद्यते नियमेन नान्यत्राङ्गप्रदेशेषु ||४४२ ॥ जैसे भवप्रत्यय अवधिज्ञान सर्वांगसे उत्पन्न होता है और गुणप्रत्यय अवधिज्ञान शरीर में प्रकट हुए शंख आदि शुभ चिह्नोंसे उत्पन्न होता है, वैसे ही मन:पर्ययज्ञान द्रव्यमनसे ही उत्पन्न होता है, ऐसा नियम है, शरीरके अन्य प्रदेशों में उत्पन्न नहीं होता ||४४२ || Jain Education International For Private & Personal Use Only १० १५ काय से किये गये त्रिकालवर्ती पदार्थोंको विचार किया, कहा या शरीरसे किया। पीछे भूल गया और समय बीतनेपर स्मरण नहीं कर सका। आकर पूछता है या चुप बैठता है, तब विपुलमति मनः पर्ययज्ञानीं जानता है ||४४० ॥ त्रिकालवर्ती पुद्गल द्रव्य वर्तमान जीवके द्वारा चिन्तनवन किया गया हो, तो उसे ऋजुमति मन:पर्ययज्ञान जानता है । और त्रिकालवर्ती पुद्गलद्रव्य भूतकाल में चिन्तवन ३० किया गया हो, भविष्यत् कालमें चिन्तन किया जानेवाला हो या वर्तमानमें चिन्तवन किया जाता हो, तो उसे विपुलमतिमन:पर्ययज्ञान जानता है ||४४१॥ २० २५ ३५ www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy