________________
गो. जीवकाण्डे दिदं त्रिविधमक्कुं।
विउलमदीवि य छद्धा उजुगाणुजुवयणकायचित्तगयं ।
अत्थं जाणदि जम्हा सदत्थगया हु ताणत्था ।।४४०॥ विपुलमतिरपि च षड्धा ऋज्वनृजुवचनकायचित्तगतमत्थं जानाति यस्मात् शब्दात्यंगताः ५ खलु तयोराः ।
विपुलमतिमनःपर्ययमुं षट्प्रकारमप्पुददेते दोडे ऋजुमनोगतार्थविषयमनःपर्ययमें , ऋजुवचनगतार्थविषयमनपर्ययमें दुं ऋजुकायगतार्थविषयमनःपर्ययम दितु । अनृजुमनोगतार्थविषयमनःपर्ययमें दुं अनृजुवचनगताविषयमनःपर्ययमें दुं अनृजुकायगतात्थंविषयमनःपर्यायमें दितिल्लि । यस्मात् ऋज्वनृजुमनोवचनकायगतार्थविषयत्वात्कारणात् । तयोराः आवुदोंदु ऋज्वनृजुमनोवचनकायगतार्त्यविषयत्वकारणदत्तणिदमा ऋजुविपुलमतिमनःपय॑यंगळ अर्थाः विषयंगळ शब्दगतात्थंगळे दुं खलु स्फुटमागि द्विप्रकारंगळप्पुवु । अदेतेंदोडे ऋजुमतिमनःपर्यायज्ञानं वोव्वं ऋजुम ददं नित्तितमागि निष्पन्नमागि त्रिकाल विषयंगळप्प पदात्थंगळं चितिसिदं । ऋजुवचनदिदं निष्पन्नमागि त्रिकालविषयंगळप्पत्थंगळं नुडिदं । ऋजुभूतकादिदं निष्पन्नमागि त्रिकालविषयात्थंगळं कायव्यापारदिदं माडिदनवंमरदु। कालांतदिदं नेनेयलारवे बंदु बसगोंडोडं बसगोळदिद्दोंडमरिगुं एंदितु शब्दगतात्थंगळुमत्थंगतात्थंगळु मेंदु द्विप्रकारंगळप्पुवु । विपुलमतिमनःपर्यायमित ऋज्वनुजुमनोवचनकायळिदं नित्तितमागि निष्पन्नमागि त्रिकालविषयपदार्थगळं चिंतिसिदुवं नुडिदुवं माडिदुवं मरेदु कालांतदिदं नेनेयलारदे बंदु बेसगों
त्रिविधः ॥४३९॥
विपुलमतिमनःपर्ययोऽपि यस्मात् ऋज्वनृजुमनोवचनकायगतार्थ जानाति तस्मात्कारणात् ऋजुमनो२० गतार्थविषयः ऋजुवचनगतार्थविषयः ऋजुकायगतार्थविषयः अनृजुमनोगतार्थविषयः अनृजुवचनगतार्थविषयः
अन जुकायगतार्थविषयश्चेति षोढा । तयोः ऋजुविपुलमतिमनःपर्यययोः अर्थाः-विषयाः शब्दगता अर्थगताश्च स्फुटं भवन्ति । तद्यथा-कश्चिज्जीवः ऋजुमनसा निर्वतितः-निष्पन्नः त्रिकालविषयपदार्थान् चिन्तितवान् ऋजुवचनेन निर्वतितस्तानुक्तवान् ऋजुकायेन,निष्पन्नस्तान् कृतवान्, विस्मृत्य कालान्तरेण स्मर्तुमशक्तः, आगत्य पृच्छति वा तूष्णीं तिष्ठति तदा ऋजुमतिमनःपर्ययज्ञानं जानाति । तथा ऋज्वनृजुमनोवचनकार्यनिर्वतितः
२५ अर्थको जाननेवाला, सरल वचनके द्वारा कहे गये मनोगत अर्थको जाननेवाला और सरलकायसे किये गये मनोगत अर्थको जाननेवाला ॥४३९॥
वेपुलमति मनःपयेय छह प्रकारका है क्योंकि वह सरल और कुटिल मन-वचनकायसे किये गये मनोगत अर्थको जानता है। अतः ऋजु मनोगत अर्थको विषय करनेवाला, ऋजु वचनगत अर्थको विषय करनेवाला, ऋजुकायगत अर्थको विषय करनेवाला तथा कुटिल मनोगत अर्थको विषय करनेवाला, कुटिल वचनगत अर्थको विषय करनेवाला, कुटिल कायगत अर्थको विषय करनेवाला इस तरह छह प्रकारका है। उन ऋजुमति और विपुलमति मनःपर्ययके विषय शब्दगत और अर्थगत होते हैं। यथा-किसी सरलमनसे निष्पन्न व्यक्तिने त्रिकालवर्ती पदार्थोंके विषयमें चिन्तन किया, सरल वचनसे निष्पन्न होते
हुए उन पदार्थोंका कथन किया और सरलकायसे निष्पन्न होकर उनको किया। फिर भूल ६ गया, कालका अन्तराल पड़नेपर स्मरण नहीं कर सका। आ करके पूछता है अथवा चुप
बैठता है, तब ऋजुमति मनःपर्ययज्ञान जान लेता है। तथा सरल या कुटिल मन-वचन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.