SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ६६५ पेळल्पटुदु । नरलोके तदुत्पत्तिप्रवृत्तिगळेरडं मनुष्यक्षेत्रदोळेयक्कुं। मनुष्यक्षेत्रदिदं पोरगे मनःपय्यंयज्ञानक्कुत्पत्तियं प्रवृत्तियुमिल्ले बुदत्य। परकीयमनसि व्यवस्थितोऽर्थः मन इत्युच्यते । मनः पर्येति गच्छति जानातीति मनः पर्दयः एंदितु परमनोगतार्थग्राहकं मनःपर्ययज्ञानमक्कुमा परमनोगतार्थमुं चिंतितचिंतितमर्द्धचितितमें तिनेकभेदमप्पुददं मनुष्यक्षेत्रदोळु मनःपर्यायज्ञानमरिगुम बुदं तात्पथ्यं । मणपज्जवं च दुविहं उजुविउलमदित्ति उजुमदी तिविहा । उजु मणवयणे काये गदत्थविसयत्ति णियमेण ॥४३९।। मनः पर्ययश्च द्विविधः ऋजुविपुलमती इति । ऋजुमतिस्त्रिविधः ऋजु मनोवचने काये गतार्थविषय इति नियमेन । सामान्यदिदं मनःपर्ययज्ञानमोंदु अदं भेदिसिदोड ऋजुमतिमनःपर्ययमेदु विपुलमति- १. मनःपर्ययम दितु मनःपय॑यज्ञानं द्विविधमक्कु- मल्लि ऋज्वी ऋजुकायवाक्मनस्कृतार्थस्य परकीयमनोगतस्य विज्ञानान्नित्तिता निष्पन्ना मतिय॑स्य सः ऋजुमतिः स चासौ मनःपर्ययश्च ऋजुमतिमनःपर्ययः। विपुला कायवाग्मनस्कृतार्थस्य परकीयमनोगतस्य विज्ञाना निर्वृत्तिताऽनिर्वतिता कुटिला च मतिर्यस्य सः विपुलमतिः। स चासौ मनःपर्ययश्च विपुलमतिमनःपर्ययः । एंदितु निरुक्तिसिद्धंगळप्पुवल्लि ऋजुश्च विपुला च ऋजु १५ विपुले। ते मती ययोस्तो ऋजुविपुलमती। ऋजुमनोगतार्थविषयमनःपर्ययमेदु ऋजुवचनगताय॑विषयमनःपय॑यमें दुं ऋजुकायगतात्यविषयमनःपर्ययमुदितु ऋजुमतिमनःपर्ययं नियममनुष्यक्षेत्र एव न तद्वहिः। परकीयमनसि व्यवस्थितोऽर्थः मनः तत् पर्येति गच्छति जानातीति मनःपर्ययः ॥४३८॥ __स मनःपर्ययः सामान्येनैकोऽपि भेदविवक्षया ऋजुमतिमनःपर्ययः विपुलमतिमनःपर्ययश्चेति द्विविधः । तत्र ऋज्वी-ऋजुकायवाङ्मनःकृतार्थस्य-परकीयमनोगतस्य विज्ञानान्निर्वतिता-निष्पन्ना मतिर्यस्य स ऋजुमतिः स २० चासौ मनःपर्ययश्च ऋजुमतिमनःपर्ययः । विपुला कायवाग्मनःकृतार्थस्य-परकीयमनोगतस्य विज्ञानान्नितिता अनिवर्तिता कुटिला च मतिर्यस्य स विपुलमतिः स चासो मनःपर्ययश्च विपुलमतिमनःपर्ययः । अथवा ऋजुश्च विपुला च ऋजुविपुले ते मती ययोस्तौ ऋजुविपुलमती तौ च तौ मनःपर्ययौ च ऋजुविपुलमतिमनःपर्ययौ । तत्र ऋजुमतिमनःपर्ययः ऋजुमनोगतार्थविषयः, ऋजुवचनगतार्थविषयः, ऋजुकायगतार्थविषयश्चेति नियमेन का जो अर्थ दूसरेके मनमें स्थित है, उसको जो ज्ञान जानता है,वह मनःपर्यय कहा जाता २५ है। दूसरेके मनमें स्थित अर्थ मन हुआ, उसे जो जानता है, वह मनःपर्यय है। इस ज्ञानकी उत्पत्ति और प्रवृत्ति मनुष्यक्षेत्रमें ही होती है, उसके बाहर नहीं ॥४३८॥ वह मनःपर्यय सामान्यसे एक होनेपर भी भेदविवक्षासे ऋजुमतिमनःपर्यय विपुलमतिमनःपर्यय, इस तरह दो प्रकार है । सरल काय, वचन और मनके द्वारा किया गया जो अर्थ दूसरेके मनमें स्थित है, उसको जाननेसे निष्पन्न हुई मति जिसकी है, वह ऋजुमति है ३० और ऋजुमति और मनःपर्यय ऋजुमतिमनःपर्यय है। तथा सरल अथवा कुटिल कायवचन-मनके द्वारा किया गया जो अर्थ दूसरेके मनमें स्थित है, उसको जाननेसे निष्पन्न या अनिष्पन्न मति जिसकी है,वह विपुलमति है। विपुलमति और मनःपर्यय विपुलमति मन:पर्यय है । अथवा ऋजु और विपुला मति जिनकी है, वे ऋजुमति, विपुलमति मनःपर्यय हैं। ऋजुमतिमनःपर्यय नियमसे तीन प्रकारका है-सरल मनके द्वारा चिन्तित मनोगत ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy