SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ गो. जीवकाण्डे जोइसियंताणोही खेत्ता उत्ता ण होति घणपदरा । कप्पसुराणं च पुणो विसरित्थं आयदं होदि ॥४३७।। ज्योतिष्कांतानामवधिक्षेत्राण्युक्तानि न भवंति घनप्रतराणि। कल्पसुराणां च पुनविसदृशमायतं भवति ॥ ज्योतिषिकांतानामुक्तान्यवधिक्षेत्राणि भावनव्यंतरज्योतिष्करिगल्लग्गं परगे पेळल्पट्टवधिविषयक्षेत्रंगळु समचतुरस्र घनक्षेत्रंगळल्तु एकेंदोड अवर्गळवधिविषयक्षेत्रंगळ्गे सूत्रदोळु विसदृ. सत्वकथनमुंटप्पुर । इरि पारिशेष्यदि तद्योग्यस्थानदोळु नारकतियंचरुगळवधिविषयक्षेत्रमे समघनक्षेत्रमें बुदत्थं । कल्पामरगल्लं पुनः मत्त तंतम्मवधिज्ञानविषयक्षेत्र विसदृशमायतमक्कुं। आयतचतुरस्रक्षेत्रमें बुदर्थमवधिज्ञानं समाप्तमाय्तु। चिंतियमचिंतियं वा अद्धं चिंतियमणेयभेयगयं । मणपज्जवं ति उच्चइ जं जाणइ तं खु णरलोए ॥४३८॥ चितितचितितं वा अद्धं चितितमनेकभेदगतं । मनःपर्याय इत्युच्यते यत् जानाति तत्खलु नरलोके। चितितं परदिदं चितिसल्पटुदं। अचितितं वा मुंद चितिसल्पडुवुदं। मेणु अर्द्धचितितं १५ चिताविषयमं संपूर्णमागि चितिसदे अद्धं चितिसल्प डुवुदुमं । अनेकभेदगतं इतनेकप्रकारदिदं परर मनदोलिईदुं यत् आवुदोंदु ज्ञानं जानाति अरिगुमा ज्ञानं खलु स्फुटमागि मनःपर्य्ययज्ञानमें दितु जानां यथायोग्यं पल्यासंख्यातभागः प तत उपरि लान्तवादिसर्वार्थसिद्धपर्यन्तानां यथायोग्यं किंचिदूनपल्यं प-॥४३५-४३६॥ ज्योतिष्कान्तत्रिविधदेवानां उक्तावधिविषयक्षेत्राणि समचतुरस्रघनरूपाणि न भवन्ति, सूत्रे तेषां २० विसदृशत्वकथनात् । अनेन पारिशेष्यात् तद्योग्यस्थाने नरनारकतिर्यगवधिविषयक्षेत्रमेव समघनमित्यर्थः । कल्पामराणां पुनर्विसदृशमायातं आयतचतुरस्रमित्यर्थः ॥४३७॥ चिन्तितं-चिन्ताविषयीकृतं, अचिन्तितं-चिन्तयिष्यमाणं, अर्धचिन्तितं-असंपूर्णचिन्तितं वा इत्यनेकभेदगतं अथं परमनस्यवस्थितं यज्ज्ञानं जानाति तत खलु मनःपर्यय इत्युच्यते । तस्योत्पत्तिप्रवृत्ती नरलोके - देवोंके अवधिज्ञानका विषयभूत काल यथायोग्य पल्यके असंख्यातवें भाग हैं। उनसे २५ ऊपर लान्तव स्वर्गसे लेकर सर्वार्थसिद्धिपर्यन्त देवोंके यथायोग्य कुछ कम पल्य प्रमाण ३५-४३६॥ ज्योतिषी देव पर्यन्त तीन प्रकारके देवोंके अर्थात् भवनवासी,व्यन्तर और ज्योतिष्क देवों के जो अवधिज्ञानका विषयभूत क्षेत्र कहा है, वह समचतुरस्र अर्थात् बराबर चौकोर घनरूप नहीं है क्योंकि आगममें उसकी लम्बाई,चौड़ाई,ऊँचाई बराबर एक समान नहीं कही ३० है। इससे शेष रहे जो मनुष्य नारक, तिर्यंच, उनके अवधिज्ञानका विषयभूत क्षेत्र समान चौकोर घनरूप है, यह अर्थ निकलता है। कल्पवासी देवोंके अवधिज्ञानका विषयक्षेत्र विसदृश आयत है अर्थात् लम्बा बहुत और चौड़ा कम है ॥४३७॥ ॥ अवधिज्ञान प्ररूपणा समाप्त ।। चिन्तित-जिसका पूर्वमें चिन्तन किया था। अचिन्तित-जिसका आगामी कालमें ३५ चिन्तन करेगा, अर्धचिन्तित-जिसका पूर्णरूपसे चिन्तन नहीं किया, इत्यादि अनेक प्रकार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy