SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ६६० गो० जीवकाण्डे वधिदर्शनदिदं काण्बरूं। जघन्य भवनव्यंतर जघन्य उ जोयिसि असुर | भ ९ व्यं । जो २५१ को १०००। यो २५ दि १ बहुकाल | व व व व सक्कीसाणा पढमं बिदियं तु सणक्कुमारमाहिंदा । तदियं तु बम्ह लांतव सुक्कसहस्सारया तुरियं ॥४३०॥ शक्रेशानौ प्रथमां द्वितीयां तु सनत्कुमारमाहेंद्रौ। तृतीयां तु ब्रह्मलांतवौ शुक्रसहस्रारजौ ५ तु` ॥ सौधम्मैशानकल्पजरुगळु प्रथमपृथ्वीपथ्यंत काण्बरु। सनत्कुमारमाहेंद्रकल्पसंभूतरु तु मत्त द्वितीयपृथ्वीपय्यंतं काण्बरु । ब्रह्मलांतवकल्पजर तृतीयपृथ्वीपथ्यंतं काण्बरु । शुक्रशतारकल्पजरु चतुत्थंपृथ्वीपर्यंत काण्बरु। आणदपाणदवासी आरण तह अच्चुदा य पस्संति । पंचमखिदिपेरंतं छढेि गेवेज्जगा देवा ॥४३१॥ आनतप्राणतवासिनः आरणास्तथाऽच्युताश्च पश्यंति पंचमक्षितिपयंतं षष्ठि ग्रैवेयका देवाः॥ आनतप्राणतवासिगळु आरणाच्युतकल्पजरुमंत पंचमक्षितिपय्यंतं काण्बरु । नवगैवेयकदहमिंदर षष्ठपृथ्वीपयंतं काण्बरु । सव्वं च लोयनालिं पसंति अणुत्तरेसु जे देवा । सक्खेत्ते य सकम्मे रूवगदमणंतभागं च ॥४३२।। सर्वां च लोकनाडी पश्यंत्यनुत्तरेषु ये देवाः । स्वक्षेत्रे स्वकर्मणि रूपगतमनंतभागं च ॥ स्वकीयावस्थितस्थानादुपरि सुरगिरिशिखरपर्यन्तं अवधिदर्शनेन पश्यन्ति ॥४२९॥ सौधर्मेशानजाः प्रथमपृथ्वीपर्यन्तं पश्यन्ति । सनत्कुमारमाहेन्द्रजाः पुनद्वितीयपृथ्वीपर्यन्तं पश्यन्ति । ब्रह्मलान्तवजास्तृतीयपृथ्वीपर्यन्तं पश्यन्ति । शुक्रशतारजाः चतुर्थपृथ्वीपर्यन्तं पश्यन्ति ॥४३०॥ आनतप्राणतवासिनः तथा आरणाच्युतवासिनश्च पञ्चमपृथ्वीपर्यन्तं पश्यन्ति, नवग्रैवेयकजा देवाः षष्ठपृथ्वीपर्यन्तं पश्यन्ति ॥४३१॥ शिखरपर्यन्त अवधिदर्शनके द्वारा देखते हैं ॥४२९॥ ____ सौधर्म और ऐशान स्वर्गाके देव अवधिज्ञानके द्वारा प्रथम नरक पृथ्वीपर्यन्त देखते हैं । सनत्कुमार और माहेन्द्र स्वोंके देव दूसरी पृथ्वीपर्यन्त देखते हैं। ब्रह्म-ब्रह्मोत्तर और लान्तव-कापिष्ठ स्वर्गाके देव तीसरी पृथ्वी पर्यन्त देखते हैं। शुक्र-महाशुक्र और शतार११ सहस्रार स्वर्गाके देव चतुर्थ पृथ्वीपर्यन्त देखते हैं ॥४३०॥ आनत-प्राणत तथा आरण-अच्युत स्वर्गोंके वासी देव पाँचवीं पृथ्वीपर्यन्त देखते हैं तथा नौ प्रैवेयकोंके देव छठी पृथ्वीपर्यन्त देखते हैं ॥४३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy