SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जोवतत्त्वप्रदीपिका असुराणमसंखेज्जा कोडीओ सेसजोइसंताणं । संखातीदसहरसा उक्कस्सोहीण विसओ दु ॥४२७।। असुराणामसंख्येया कोटयः शेषज्योतिष्कांतानां । संख्यातीतसहस्रमुत्कृष्टावधीनां विषयस्तु ॥ ___असुररुगळिगत्कृष्टक्षेत्रमसंख्यातकोटिगळक्कुं। शेषनवविधभावनदेवर्कळं व्यंतरज्योतिष्क- ५ देवर्कळ' असंख्यातसहस्रमुत्कृष्टावधिज्ञानविषयमक्कुं। असुराणमसंखेज्जा वरिसा पुण सेसजोइसंताणं । . तस्संखेज्जदिभागं कालेण य होदि णियमेण ॥४२८॥ असुराणामसंख्येयानि वर्षाणि पुनः शेषज्योतिष्कांतानां । तत्संख्येयभागः कालेन च भवति नियमेन ॥ असुरकुलद भवनामररिगुत्कृष्टकालमसंख्येयवर्षगळप्पुवु । तुमत्त शेषनवविधभावनदेवक्कळ्गं व्यंतरज्योतिष्कदेवळगं असुरकुलसंभूतार्गे पेन्दकालमं नोडल संख्यातेकभागमक्कुमुत्कृष्टकालं। aal १० भवणतियाणमधोधो थोवं तिरिएण होदि बहुगं तु । उड्ढेण भवणवासी सुरगिरिसिहरोत्ति पस्संति ॥४२९॥ भवनत्रयाणामघोधः स्तोकं तिर्यग्बहुकं भवति तु ऊर्ध्वतो भवनवासिनः सुरगिरिशिखर. १५ पय्यंतं पश्यंति ॥ " भवनत्रयामरगर्गेल्लं केळगे केळगे अवधिविषयक्षेत्रं स्तोकस्तोकमक्कुं। तिर्यक्कागि बहुक्षेत्रं विषयमक्कुं। तु मत्त भवनवासिदेवक्कळु तम्मि डेयिदंदि मेगे सुरगिरिशिखरपय्यंतम असुराणां उत्कृष्टविषयक्षेत्रं असंख्यातकोटियोजनमात्रम् । शेषनवविधभावनध्यन्तरज्योतिष्काणां च असंख्यातसहस्रयोजनानि ॥४२७॥ असुरकुलस्योत्कृष्टकालः असंख्येयवर्षाणि पुनः शेषनवविधभावनव्यन्तरज्योतिष्काणां तस्य संख्यातकभागः व ॥४२८॥ २० भवनत्रयामराणामधोधोऽवधिविषयक्षेत्र स्तोकं भवति । तिर्यग्रूपेण बहुकं भवति । तु-पुनः, भवनवासिनः असुरकुमार जातिके भवनवासी देवोंके अवधिज्ञानका उत्कृष्ट विषयक्षेत्र असंख्यात कोटि योजन प्रमाण है। शेष नौ प्रकारके भवनवासी, व्यन्तर और ज्योतिषीदेवोंके असंख्यात २५ हजार योजन है ।।४२७॥ असुरकुमारोंका उत्कृष्ट काल असंख्यात वर्ष है। शेष नौ प्रकारके भवनवासी व्यन्तर और ज्योतिषी देवोंके उत्कृष्ट अवधिज्ञानका काल उक्त कालके संख्यातवें भाग है ।।४२८। __भवनवासी, व्यन्तरों और ज्योतिषी देवोंके नीचेकी ओर अवधिज्ञानका विषयक्षेत्र थोड़ा है, किन्तु तिर्यक् रूपसे बहुत है। भवनवासी अपने निवासस्थानसे ऊपर मेरुपर्वतके ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy