SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ५ ६५४ मारु ६ । एतावन्मात्र गुणकारंगळप्पुवु राशिच्छेदं विवक्षितराशियदु बेसदछप्पण्णनदर च्छेदराशियें टु ८ । इदनु देयच्छेदैः देयमावल्यसंख्यातक्कंसंदृष्टि ६४ इदरर्द्धच्छेदंगळे नितप्पुवे दोडे भज्जस्सद्धच्छेदा भाज्यदर्द्धच्छेदंगळारु ६ । ४ हारद्धच्छेदणाहि परिहीणा हारदर्द्धच्छेदंगलदं परिहीनंग जादोडे । ६ । २ । नात्कु । लद्धस्सद्धंछेदा तल्लब्धं राशिग र्द्धच्छेदशला केगळप्पुवप्पुर्दारंदमी देयराशियर्द्धच्छेदंगळदं भागंगोळुत्तिरलु १८ ६-२ लब्धं यावन्मात्र २ तावन्मात्रदेयरासीण भासे देवराशिगळ्गन्योन्याभ्यासमागुत्तिरलु ६४ ॥ ६४ तन्न विवक्षित राशियप्प बेसद छप्पण्णं पुट्टुगुमित । पल्य । सूच्यंगुल । जगच्छ्रेणिलोकंगळी प्सितराशिगळादोडं तत्तर्द्धच्छेदंगळना देयमप्पावल्यसंख्यातदर्द्धच्छेदं गळदं भागिसि पल्यच्छेद सूच्यंगुलच्छेद जगच्छ्रेणीच्छेद लोकच्छेद ४ ४ ततल्लब्धमात्रमावल्य संख्यातंगलं छे वि छे छे ९ १६-४ १६-४ गो० जीवकाण्डे ६४ । ६४ । ६४ । ६४ । ६४ । ६४ मिल्लि ईप्सित ૪ ४ ४ ४ ४ ४ १० गुणिसुत्तिरलु तत्तत्पल्यसूच्यंगुल जगच्छ्रेणिलोकंगलं पुदुगु दरिवुदु । दिण्णच्छेदे णव हिदलोगच्छेदेण पदधणे भजिदे । I I १६- छे छे ३ १ । ६–४ ४ लद्धमिदलोगगुणणं परमावहिचरमगुणगारो || ४२१॥ देयच्छेदनापहृत लोकच्छेदेन पदधने भक्ते । लब्धमितलोकगुणनं परमावधिचरमगुणकारः । देयच्छेदंगळदं भागिसल्पट्ट लोकच्छेदंगळदं ८ पदधने मुन्नं विवक्षित तृतीयपद १५ धनमं ३ | ४ भजिदे भागिसुत्तिरलु ३ | ४ २ ।१ २१।८ ६-२ दैर्भक्तेषु - पल्यच्छेद | सूच्यङ्गुलच्छेद | जगच्छ्रे णिच्छेद छे छे छे विछे छे ३ १६-४ १६-४ वल्यसंख्येयभागानामभ्यासे कृते ते पत्यादीप्सितराशयः उत्पद्यन्ते ॥ ४२० ॥ १६-४ देयच्छेद भक्त लोकच्छेदैः ८ पदधने विवक्षिततृतीयपदस्य धने ३ । ४ भक्ते ३ । ४ ६-२ २ । १ २ । १ । ८ ६-२ Jain Education International I ६-२ यल्लब्धं तल्लब्धमपर्वात्ततं मूरु ३ । तावन्मात्र लोकच्छेद वि छे छे ९ १६-४ २५६ उत्पन्न होती है । इसी प्रकार पल्य प्रमाण या सूच्यंगुल प्रमाण या जगतश्रेणी प्रमाण २० अथवा लोकप्रमाण जो भी इच्छित राशि हो, उसके अर्धच्छेदोंमें देयराशि आवलीके असंख्यातवें भागके अर्धच्छेदोंसे भाग देनेपर जो प्रमाण आवे, उसका एक-एक के रूपमें विरलन करके प्रत्येक के ऊपर आवलीका असंख्यातवाँ भाग रखकर परस्पर में गुणा करने पर इच्छित राशि पल्य आदि उत्पन्न होती है ॥४२०|| राशिके अर्धच्छेदों का भाग लोकराशिके अर्धच्छेदों में देनेपर जो प्रमाण आवे, तत्र यल्लब्धं तत्तन्मात्रा For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy