SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ५ १० १५ ६४८ गो० जीवकाण्डे अनंतरं परमावधिज्ञान प्ररूपणमं पेदपं : देसाव हिवरदव्वं धुवहारेणवहिदे हवे नियमा । परमावहिस्स अवरं दव्वपमाणं तु जिणदिट्ठ ||४१३ ॥ देशावधिवद्रव्यं ध्रुवहारेणापहृते भवेन्नियमात् । परमावधेरवर द्रव्यप्रमाणं तु जिनविष्टं ॥ सर्वोत्कृष्टदेशावधिज्ञानविषयोत्कृष्टद्रव्यमं पूर्वोक्त ध्रुवहारैकवार भक्तकाम्मणवर्गणाप्रमाणमं व ध्रुवहारदिदं भागिसुत्तिरलु व तु मत्ते परमावधिविषयजघन्यद्रव्यप्रमाणं नियमदिंदमक्कु दु जिनदं पेळल्पदुदु । इन्ना परमावधियुत्कृष्टद्रव्यप्रमाणमं पेदपं :परमावहिस्स भेदा सग ओगाहणवियप्पहदतेऊ । ९ ९९ चरिमे हारपमाणं जेस्स य होदि दूव्वं तु ||४१४ ॥ परमावधेर्भेदाः स्वकावगाहनविकल्पहततेजसः । चरमे हारप्रमाणं ज्येष्ठस्य भवेत् द्रव्यं तु ॥ परमावधिज्ञानविकल्पंगळे नितप्पुवे दोडे स्वावगाहनविकल्पंगदिं गुणिसल्पट्ट तेजःस्कायिक जीवंगळ संख्ये यावत्तावत्प्रमाणंगळप्पु ६०ई परमावधिज्ञातसर्व्वं विकल्पंगळोळु सर्व्वे प a त्कृष्टचरमविकल्पदो तु मत्ते द्रव्यमुत्कृष्टपरमावधि वहारप्रमाणमेयक्कु ॥ ९ ॥ सव्वास्स एक्को परमाणू होदि णिव्वियप्पो सो । गंगामहाणइस्स पवाहोत्र धुवो हवे हारो ॥ ४१५ ॥ सर्व्वावधेरेकः परमाणुः भवेन्निव्विकल्पः । सः गंगामहानद्याः प्रवाहवत् ध्रुवो भवेद्धारः ॥ देशाव धेरुत्कृष्टद्रव्यमिदं व तु-पुनः ध्रुवहारेण भक्तं तदा व परमावधिविषयजघन्यद्रव्यं नियमेन भव ९ ९९ तीति जिनैरुक्तं ॥ ४१३ ।। इदानीं परमावधेरुत्कृष्टद्रव्यप्रमाणमाह परमावधिज्ञानविकल्पाः स्वावगाहन विकल्प गुणिततेजस्कायिकजीवसंख्या भवन्ति ६ । a प Jain Education International पुनः सर्वोत्कृष्ट चरम विकल्पेषु पुनः द्रव्यं धवहारप्रमाणमेव ९ भवेत् ||४१४ ॥ २० अब परमावधिज्ञानका कथन करते हैं देशाधिके उत्कृष्ट द्रव्यको धवहारसे भाग देनेपर परमात्रधिके विषयभूत जघन्य द्रव्यका प्रमाण होता है, ऐसा जिनदेवने कहा है ||४१३|| a अपराध उत्कृष्ट द्रव्यका प्रमाण कहते हैं तेजस्कायिक जीवोंकी अवगाहनाके भेदोंसे तेजस्कायिक जीवोंकी संख्याको गुणा २५ करनेपर जो प्रमाण आता है, उतने परमावधिज्ञानके भेद हैं । उनमें से सबसे उत्कृष्ट अन्तिम भेदके विषयभूत द्रव्य ध्रुवहार प्रमाण ही होता है । अर्थात् ध्रुवहारका जितना परिमाण है, उतने परमाणुओंके समूहरूप सूक्ष्म स्कंन्धको जानता है ||४१४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy