SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ गो० जीवकाण्डे साधिसुवुदु । अध्रुववृद्धिरपि पुनरविरुद्धमिष्टकांडके अध्रुववृद्धियुं तन्न विवक्षितकांडकदोळ विरुद्धमागि। अंगुल असंखभागं संखं वा अंगुलं च तस्सेब । संखमसंखं एवं सेढीपदरस्स अद्धवगे ॥४०९॥ अंगुलासंख्यातभागं संख्यं वा अंगुलं च तस्यैव । संख्यमसंख्यं एवं श्रेणीप्रतरस्या ध्रुवके । अध्र ववृद्धिविवक्षितमादोडे तत्कांडक क्षेत्रकालंगळऽविरुद्धमागि घनांगुलासंख्यातेकभागमात्रमं ६ मेणु घनांगुल संख्यातेकभागमात्र, ६ मेणु घनांगुलमात्र{ ६ संख्यातघनांगुलमात्रम ६१ । असंख्यातधनांगुलमात्रमं । ६० । एवं इंतु श्रेणिगं प्रतरक्कमरियल्पडुगुमदेत दोर्ड श्रेण्यसंख्येयभागमात्रमुं श्रेणिय संख्येयभागममात्रभु श्रेणिमात्रमुं, संख्यातश्रेणिमात्रमुं॥-१॥ असंख्यात श्रेणिमात्रमुं।-a। असंख्येयभागप्रतरमात्रमं प्रतरसंख्येयभागमात्रमुं ३ प्रतरमात्रमु-संख्यातप्रतरमात्रमु = १ असंख्यातप्रतरमात्रमुं= प्रदेशगळु पेचि पैच्चिकालदोळेकैक समयं पेढुंगुर्मबुदध्रुववृद्धिक्रम। कम्मइयवग्गणं धुवहारेणिगिवारभाजिदे दव्वं । उक्कस्सं खेत्तं पुण लोगो संपुण्णओ होदि ॥४१०॥ __ कार्मणवर्गणां ध्र वहारेणैकवारभाजिते द्रव्यमुत्कृष्ट क्षेत्रं पुनर्लोकः संपूर्णो भवति ॥ अत्र च जघन्यकाले ८ समच्छेदेन ६ । १ मिलिते प्रथमकाण्डकचरमे घनाङ्गलसंख्येयभागो भवति ६ एवं १५ सर्वकाण्डकेषु ध्र ववृद्धि साधयेत् । अध्र ववृद्धिरपि विवक्षितकाण्डकेन तत्तत्क्षे त्रकालाविरोधेन वक्तव्या ॥४०८॥ तद्यथा घनामुलासंख्यातैकभागमात्राः ६ वा घनाङ्गुलसंख्येयभागमात्राः ६ वा घनाङ्गुलमात्राः ६ वा संख्यातघनाङ्गुलमात्राः ६१ वा असंख्यातघनाङ्गुलमात्रा ६० एवं श्रेणीप्रतरयोरपि, तथाहि-श्रेण्यसंख्येय २० भागमात्राः । वा श्रेणिसंख्येयभागमात्राः १ वा श्रेणिमात्राः-वाः संख्यातश्रेणिमात्राः-१ वा असंख्यातश्रेणिमात्रा:- वा प्रतरासंख्येयमात्रा -2 वा प्रतरसंख्येयभागमात्राः = वा संख्यातप्रतरमात्रा-१ वा a असंख्यातप्रतरमात्राः = प्रदेशा वर्धित्वा वर्धित्वा काले एकैकसमयो वर्धते इत्यध्रववृद्धिक्रमः ॥४०९॥ भागप्रमाण उत्कृष्टक्षेत्र प्रथमकाण्डकका होता है । इसी प्रकार सब काण्डकोंमें ध्रुववृद्धिका २५ म प्रमाण लाना चाहिए। अध्रववृद्धि भी विवक्षित काण्डकमें उस-उस क्षेत्रकालका विरोध न करते हुए लानी चाहिए ॥४०८॥ वही कहते हैं घनांगुलके असंख्यातवें भागमात्र अथवा घनांगुलके संख्यातवें भागमात्र, अथवा घनांगुलमात्र, अथवा संख्यात धनांगुलमात्र, अथवा असंख्यात धनांगुलमात्र, अथवा श्रेणीके असंख्यातवें भागमात्र, अथवा श्रेणीके संख्यातवें भागमात्र, अथवा श्रेणिप्रमाण, अथवा संख्यात श्रेणिमात्र, अथवा असंख्यात श्रेणिमात्र, अथवा प्रतरके असंख्यातवें भाग, अथवा प्रतरके संख्यातवें भाग अथवा प्रतरमात्र अथवा संख्यात प्रतरमात्र अथवा असंख्यात प्रतरमात्र प्रदेश बढ़ा-बढ़ाकर कालमें एक-एक समय बढ़ता है। इस प्रकार अध्रुववृद्धिका क्रम है।।४०९।। ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy