SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ६२७ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका भुजकोटिवेदिगळु सूच्यंगुलासंख्यातेकभागमात्रंगळरियल्पडुवुवु २ २ । aa aa aa आवलि असंखभागं तीद भविस्सं च कालदो अवरं । ओही जाणदि भावे काल असंखेज्जभागं तु ॥३८३॥ आवल्यसंख्यभागं अतीतं भविष्यं तं च कालतोवरावधिज्जानाति भावे कालासंख्येय भागं तु। कालदिदं जघन्यावधिज्ञानं अतीत भविष्यकालमनावल्यसंख्यातभागमात्रमनरिगुं ८ स्वविषयैकद्रव्यगतव्यंजनपव्यंगळनावल्यसंख्यातैकभागमात्रपूवोंत्तरंगळ नरिगुबुदत्थं । एकेदोड व्यवहारकालक द्रव्यद पायस्वरूपमल्लदन्यत् स्वरूपांतराभावमप्पुरिदं । भावे भावदोळु तु मत्ते कालासंख्येयभागं तज्जघन्यावधिविषयकालावल्यसंख्यातेकभागद असंख्येयभागमात्रमनरिगुं। इंतु जघन्यदेशावधिज्ञानविषयद्रव्यक्षेत्रकालभावं गळ्गे सीमाविभागमं पेन्दु तद्देशावधिज्ञान- १० विकल्पंगळं चतुम्विधविषयभेदविदं पेब्दपं।। भागमात्रमेव भवति । तद्भुजकोटिबेधाः सूच्यङ्गलासंख्यातेकभागमात्रा ज्ञातव्याः २ २ ॥३८२॥ aaaa २ aa कालेन जघन्यावधिज्ञानं अतीतभविष्यत्कालमावल्यसंख्यातभागमात्र जानाति ८ । स्वविषयैकद्रव्यगत व्यञ्जनपर्यायान् पूर्वोत्तरान् तावतो जानातीत्यर्थः । व्यवहारकालस्य द्रव्यस्य पर्यायस्वरूपं विनाऽन्यस्वरूपान्तराभावात् । भावे तज्जघन्यद्रव्यगतवर्तमानपर्याये तु पुनः कालासंख्येयभागं तज्जघन्यावधिविषयकालस्यावल्यसंख्यातकभागस्य असंख्यातेकभागमात्रं जानाति ८ । एवं जघन्यदेशावधिज्ञानविषयद्रव्यक्षेत्रकालभावानां सी-१५ aa माविभागं प्ररूप्येदानी द्वितीयादीन् देशावधिज्ञानविकल्पान् चतुर्विधविषयभेदानाहहोता है। तथापि धनांगुलके असंख्यातवें भाग मात्र ही होता है। उसके भुजा, कोटि और वेध सूच्यंगुलके असंख्यातवें भागमात्र हैं ।।३८२॥ 'कालकी अपेक्षा जघन्य अवधिज्ञान आवलीके असंख्यातवें भागमात्र अतीत और अनागतकालको जानता है। अर्थात् अपने विषयभूत एक द्रव्यकी अतीत और अनागत २० व्यंजनपर्यायोंको आवलीके असंख्यातवें भागमात्र जानता है, क्योंकि व्यवहारकालके और द्रव्यके पयोय स्वरूपके बिना अन्य स्वरूप सम्भव नहीं है। भावकी अपेक्षा उस जघन्य द्रव्यगत वर्तमान पर्यायोंको कालके असंख्यातवें भाग जानता है अर्थात् जघन्य अवधिका विषय जो आवलीके असंख्यातवें भागमात्र काल है,उसके असंख्यातवें भागमात्र अर्थपर्यायोंको जानता है ॥३८३॥ इस प्रकार जघन्य देशावधिज्ञानके विषय द्रव्य, क्षेत्र, काल और भावकी सीमाका । विभाग कहकर अब देशावधिज्ञानके द्वितीय आदि विकल्पोंके विषयभूय द्रव्यादिको कहते हैं २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy