SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ६१६ गो० जीवकाण्डे रासम्यक्त्वसंयमादिविधानमं तत्तदुपपादस्थानवैभवविशेषमुमं वणिसृगें। महापुंडरीकमेंब शास्त्रं महद्धिकरप्पेंद्रप्रतीद्रादिगळोळुत्पतिकारण तपोविशेषाद्याचारमं वर्णिसुगं। निषीधनं प्रमाददोषनिराकरणं निषिद्धिः संज्ञेयोल कप्रत्ययमागुत्तिरलु निषिद्धिका । एंदितु ५ प्रायश्चित्तशास्त्रमें बुदर्थमदु प्रमाददोषविशुध्यत्थं बहुप्रकारमप्प प्रायश्चित्तमं वणिसुगुं। निशीतिका वा एंदितु क्वचित्पाठं काणल्पडुगुं। ___ इंतु चतुर्दशविधमप्प अंगबाह्यश्रुतं परिभाविसल्पडुवुदु । अनंतरं शास्त्रकारं श्रुतज्ञानमहात्म्यमं पेळ्दपं । सुदकेवलं च गाणं दोण्णिवि सरिसाणि होति बोहादो। सुदणाणं तु परोक्खं पच्चक्खं केवलं जाणं ॥३६९।। श्रुतं केवळं च ज्ञानं द्वे अपि सदृशे भवतो बोधात् । श्रुतज्ञानं तु परोक्षं प्रत्यक्ष केवलं ज्ञानम् । श्रुतज्ञानमुं केवलज्ञानमुमें बेरडुं ज्ञानंगळु बोधात् अरिविनिदं समस्तवस्तुद्रव्यगुणपर्यायपरिज्ञानदिदं समानंगळेयप्पव। त मते दृढ़ विशेषमंटतेदोडे परमोत्कर्षपय्यंतप्राप्तमाददादोडं १५ श्रुतकेवलज्ञानं सकलपदात्थंगळोळ परोक्षं अविशदमस्पष्टममूत्तंगळोळमर्थपर्यायंगळोळमुळिद सूक्ष्मांशंगळोळं विशदत्वदिदं प्रवृत्यभावमप्पुरिदं । मूतंगळोळु व्यंजनपर्यायंगळप्प स्थूलांशंगळप्प स्वविषयंगळोळु अवधिज्ञानादियं ते साक्षात्करणाभावदिदमुं सकलावरणवीऱ्यांतराय निरवशेषक्षयो तच्च महधिकेषु इन्द्रप्रतीन्द्रादिषु उत्पत्तिकारणतपोविशेषाद्याचरणं वर्णयति । निषेधनं प्रमाददोषनिराकरणं निषिद्धिः संज्ञायां कप्रत्यये निषिद्धिका प्रायश्चित्तशास्त्रमित्यर्थः, तच्च प्रमाददोषविशुद्धयर्थ बहुप्रकारं प्रायश्चित्तं २० वर्णयति । निसीतिका इति क्वचित्पाठो दृश्यते । एवं चतुर्दशविधं अङ्गबाह्यश्रुतं परिभावनीयम् ॥३६७-३६८।। अथ शास्त्रकारः श्रुतज्ञानमाहात्म्यं वर्णयति श्रुतज्ञानं केवलज्ञानं चेति द्वे ज्ञाने बोधात् समस्तवस्तुद्र व्यगुण पर्यायपरिज्ञानात् सदृशे समाने भवतः तु-पुनः अयं विशेषः । स कः ? परमोत्कर्षपर्यन्यं प्राप्तमपि श्रुतकेवलज्ञानं सकलपदार्थेषु परोक्षं अविशदं अस्पष्टं अमूर्तेषु अर्थपर्यायेषु अन्येषु सूक्ष्मांशेषु विशदत्वेषु विशदत्वेन प्रवृत्त्यभवात् । मूर्तेष्वपि व्यञ्जनपर्यायेषु स्थूलांशेषु २५ पुण्डरीक शास्त्रको महापुण्डरीक कहते हैं। उसमें महर्धिक इन्द्र-प्रतीन्द्र आदिमें उत्पत्तिके कारण तपोविशेष आदि आचरणका कथन होता है। निषेधन अर्थात् प्रमादसे लगे दोषोंका निराकरण निषिद्धि है। संज्ञामें 'क' प्रत्यय करनेपर निषिद्धिका होता है, उसका अर्थ हैप्रायश्चित्त शास्त्र । उसमें प्रमादसे लगे दोषोंकी विशुद्धि के लिए बहुत प्रकारके प्रायश्चित्तोंका वर्णन है। कहींपर 'निसीतिका' पाठ भी देखा जाता है। इस प्रकार चौदह प्रकारका अंग३. बाह्य श्रुत जानना ॥३६७-३६८॥ अब शास्त्रकार तज्ञानके माहात्म्यको कहते हैं श्रुतज्ञान और केवलज्ञान ये दोनों ज्ञान समस्त वस्तुओंके द्रव्य-गुण-पर्यायोंको जाननेकी अपेक्षा समान हैं। किन्तु इतना विशेष है कि परम उत्कर्ष पर्यन्तको प्राप्त भी श्रुतज्ञान . समस्त पदार्थों में परोक्ष होता है, अस्पष्ट जानता है, अमूर्त अर्थ पर्यायोंमें तथा अन्य सूक्ष्म ३५ अंशोंमें स्पष्ट रूपसे उसकी प्रवृत्ति नहीं होती। मूर्त भी व्यंजन पर्यायोंको अपने विषयोंके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy