SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका भौमांगस्वरस्वप्नलक्षणव्यंजनच्छिन्ननामंगळुमं वर्णिसुगुमल्लि द्विलक्षगुणितपंचपंचाशत्पदंगळेककोटिदशलक्षंगळप्पुबुदत्थं। ११० ल। ११००००००। कल्याणानां वादः प्ररूपणमस्मिन्निति कल्याणवादमेकादशं पूर्वमदु। तीर्थकरचक्रधरबलदेववासुदेवादिगळ गर्भावतरणादिकल्याणंगळं महोत्सवंगळुमं तीर्थंकरत्वादिपुण्यविशेषहेतुषोडशभावना तपोविशेषाद्यनुष्ठानंगळं चंद्रसूर्यग्रहनक्षत्रचारग्रहणशकुनादियुमं वर्णिसुगुमल्लि द्विलक्षगुणितत्रयोदशशतपदंगळु षड्विंशतिकोटिपद- ५ गळप्पुर्वे बुदत्थं । २६ को २६०००००००। प्राणानामावादः प्ररूपणमस्मिन्निति प्राणावादं द्वादशं पूर्व मदु । कायचिकित्साद्यष्टांगमायुर्वेदमं भूतिकर्मजांगुलिकप्रक्रमं ईळापिंगलसुषुम्नादि बहुप्रकारप्राणापानविभागमं दशप्राणंगळुपकारकापकारकद्रव्यंगळुमं गत्याद्यनुसारदिं वर्णिसुगुमल्लि द्विलक्षगुणितपंचाशदुत्तरषट्शतपदंगळु त्रयोदशकोटिगळप्पुबुदत्थं । १३ को १३००००००० । क्रियादिभिन्नुत्यादिभिविशालं विस्तीणं शोभायमानं वा क्रियाविशालं त्रयोदशपूर्वमदु। १० .. संगीतशास्त्रच्छंदोलंकारादिद्वासप्ततिकळेगळं चतुःषष्टिस्त्रीगुणंगळुमं शिल्पादिविज्ञानंगळुमं चतुरशीतिगळं गर्भाधानादिकंगळुमं अष्टोत्तरशतमं सम्यग्दर्शनादिगळुमं पंचविशतियं देववंदनादितन्त्रपूजाविधानानि सिद्धविद्यानां फलविशेषान् अष्टमहानिमित्तानि, ( तानि कानि ? ) अन्तरीक्षभौमाङ्गस्वरस्वप्नलक्षणव्यञ्जनच्छिन्ननामानि च वर्णयति । तत्र द्विलक्षगुणितपञ्चपञ्चाशत्पदानि एककोटिदशलक्षाणीत्यर्थः । ११० ल. । कल्याणानां वादः प्ररूपणमस्मिन्निति कल्याणवादमेकादशं पूर्व, तच्च तीर्थकरचक्रधरबलदेववासुदेव- १५ प्रतिवासुदेवादीनां गर्भावतरणकल्याणादिमहोत्सवान् तत्कारणतीर्थकरत्वादिपुण्यविशेषहेतुषोडशभावनातपोविशेषाधनुष्ठानानि चन्द्र सूर्यग्रहनक्षत्रचारग्रहणशकुनादिफलादि च वर्णयति । तत्र द्विलक्षगुणितत्रयोदशशतपदानि षड्विंशतिकोट्य इत्यर्थः २६ को. । प्राणानां आवादः प्ररूपणमस्मिन्निति प्राणावादं द्वादशं पूर्व, तच्च कायचिकित्साद्यष्टाङ्गमायुर्वेदं भूतिकर्मजांगुलिकप्रक्रमं इलापिङ्गलासुषुम्नादिबहुप्रकारप्राणापानविभागं दशप्राणानां उपकारकापकारकद्रव्याणि गत्याद्यनुसारेण वर्णयति । तत्र द्विलक्षगुणितपञ्चाशदुत्तरषट्शतानि पदानि २ त्रयोदशकोट्य इत्यर्थः १३ को. । क्रियादिभिः नृत्यादिभि, विशालं विस्तीर्ण शोभमानं वा क्रियाविशालं त्रयोदशं पूर्वम् । तच्च संगीतशास्त्रछन्दोलङ्कारादिद्वासप्ततिकलाः चतुःषष्टिस्त्रीगुणान् शिल्पादिविज्ञानानि चतुरशीतिगर्भारोहिणी आदि पाँच सौ महाविद्याओंका स्वरूप, सामर्थ्य, साधन, मन्त्र-तन्त्र-पूजा विधान, सिद्ध विद्याओंका फल विशेष तथा आकाश, भौम, अंग, स्वर, स्वप्न, लक्षण, व्यंजन, छिन्न नामक आठ महानिमित्तोंका वर्णन करता है। उसमें दो लाखसे गुणित पचपन अर्थात् एक २५ करोड़ दस लाख पद हैं। कल्याणोंका वाद अर्थात् कथन जिसमें है वह कल्याणवाद नामक ग्यारहवाँ पूर्व है। वह तीर्थकर, चक्रवर्ती, बलदेव, वासुदेव, प्रतिवासुदेव आदिके गर्भमें अवतरण कल्याण आदि महोत्सवोंका, उसके कारण तीर्थकरत्व आदि पुण्य विशेषमें हेतु सोलह भावना, तपोविशेष आदिके अनुष्ठान, चन्द्र-सूर्य-ग्रह-नक्षत्रोंका गमन, ग्रहण, शकुन आदिके फल आदिका वर्णन करता है। उसमें दो लाखसे गुणित तेरह सौ अर्थात् छब्बीस ३० करोड़ पद हैं। प्राणोंका आवाद-कथन जिसमें है,वह प्राणावाद नामक बारहवाँ पूर्व है। वह कायचिकित्सा आदि अष्टांग आयुर्वेद, जननकर्म, जांगुलि प्रक्रम, गणित, इला, पिंगला, सुषुम्ना आदि अनेक प्रकारके श्वास-उच्छ्वासके विभागका तथा दस प्राणोंके उपकारकअपकारक द्रव्यका गति आदिके अनुसार वर्णन करता है। उसमें दो लाखसे गुणित छह सौ पचास अर्थात् तेरह करोड़ पद हैं । नृत्य आदि क्रियाओंसे विशाल अर्थात् विस्तीर्ण या ३५ शोभमान क्रियाविशाल नामक तेरहवाँ पूर्व है। वह संगीत शास्त्र, छन्द, अलंकार, आदि बहत्तर कला, खी सम्बन्धी चौंसठ गुण, शिल्पादि विज्ञान, चौरासी गर्भाधान आदि क्रिया, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy