SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ६१० गो० जीवकाण्डे त्थंगळदु कारणदिदं । व्यवहाराश्रयदिदं कर्मनोकर्मरूपमूर्तद्रव्यानादिसंबंधदिवं मूर्त्तनु निश्चयनयाश्रयदिनमूर्तमेंबित्याद्यात्मधम्मंगळ समुच्चयं माडल्पडुगुमीयात्मप्रवाददोळु द्विलक्षगुणितत्रयोदशशतपदंगळु षड्विंशतिकोटिगळप्पुबुदत्थं । २६००००००० २६ को। ___ कर्मणः प्रवादः प्ररूपणमस्मिस्मिन्निति कर्मप्रवादमष्टमं पूर्वमदु । मूलोत्तरप्रकृतिभेदभिन्नं । बहुविकल्पबंधोदयोदीरणासत्वाद्यवस्थं ज्ञानावरणादिकर्मस्वरूपं सांपरायिकेपिथतपस्याऽधा कांदियुमं वर्णिसुगुमल्लि द्विलक्षगुणितनवतिपदंगळेककोटियुमशीतिलक्षंगळप्पुर्व बुदत्थं १८०००००० १८० ल। प्रत्याख्यायते निषिध्यते सावद्यमस्मिन्ननेनेति वा प्रत्याख्यानं नबमं पूर्वमदु नामस्थापनाद्रव्यक्षेत्रकालभावंगळनाश्रयिसि पुरुषसंहननबलाद्यनुसारदिदं परिमितकालं मेणपरिमितकालं प्रत्याख्यानं सावद्यवस्तुनिवृत्तियनुपवासविधियं तद्भावनांगमुमं पंचसमिति त्रिगुप्त्यादिकमं वर्णिसुगुमल्लि द्विलक्षगुणितद्वाचत्वारिंशत्पदंगळु चतुरशीतिलक्षपदंगळप्पुवें बुदत्थं १० ८४००००० ८४ ल । विद्यानामनुवादोऽनुक्रमेण वर्णनं यस्मिन् तद्विद्यानुवादं दशमं पूर्वमदु । सप्तशतमंगुष्ठप्रसेनाद्यल्पविद्यगळं रोहिण्यादिपंचशतमहाविद्यगळुमं तत्स्वरूपसामर्थ्यसाधनमंत्रतंत्रपूजाविधानंगळुमं सिद्धमादविद्यगळ फलविशेषंगळुमनेटु महानिमित्तंगळमनवावुव दोडे अंतरिक्ष दिसंबन्धन मूर्तः निश्चयनयाश्रयेणामूर्तः इत्यादय. आत्मधर्माः समुच्चीयन्ते । तस्मिन्नात्मप्रवादे द्विलक्षगुणितत्रयोदशशतपदानि षड्विंशतिकोट्य इत्यर्थः २६०००००००। कर्मणः प्रवादः प्ररूपणमस्मिन्निति कर्मप्रवादमष्टमं पूर्व तच्च मूलोत्तरोत्तरप्रकृतिभेदभिन्न बहुविकल्पबन्धोदयोदोरणसत्त्वाद्यवस्थं ज्ञानावरणादिकर्मस्वरूपं संमवधानेर्यापथतपस्याधाकर्मादि च वर्णयति । तत्र द्विलक्षगणितनवतिपदानि एककोट्यशीतिलक्षाणीत्यर्थः १८००००००। प्रत्याख्यायते निषिध्यते सावद्यमस्मिन्ननेनेति वा प्रत्याख्यानं नवमं पूर्व । तच्च नामस्थापनाद्रव्यक्षेत्रकालभावानाश्रित्य पुरुषसंहननबलाधनसारेण परिमितकालं अपरिमितकालं वा प्रत्याख्यानं सावद्यवस्तुनिवृत्ति उपवासविधि तद्भावनाङ्गं पञ्चसमितित्रिगुप्त्यादिकं च वर्णयति । तत्र द्विलक्षगुणितद्वाचत्वारिंशत्पदानि चतुरशीतिलक्षाणीत्यर्थः। ८४ ल.। विद्यानां अनुवादः अनुक्रमेण वर्णनं यस्मिन् तद्विद्यानुवादं दशमं पूर्व, तच्च सप्तशतानि अङ्गुष्ठप्रसेनाद्यल्पविद्याः रोहिण्यादिपञ्चशतमहाविद्याः तत्स्वरूपसामर्थ्यसाधनमन्त्रस्वभाववाला होनेसे अन्तरात्मा है । 'इति और च' शब्द उक्त और अनुक्त अर्थके समुच्चयके लिए है। इससे व्यवहारनयसे कर्म-नोकर्मरूप मूर्त द्रव्य आदिके सम्बन्धसे मूर्तिक है और निश्चयनयसे अमूर्तिक है, इत्यादि आत्मधर्मका समुच्चय किया जाता है। उस आत्मप्रवादमें दो लाखसे गुणित तेरह सौ अर्थात् छब्बीस कोटि पद है। कर्मका प्रवाद अर्थात् कथन जिसमें हो, वह कर्मप्रवाद नामक आठवाँ पूर्व है । वह मूल और उत्तर प्रकृतिके भेदसे भिन्न, अनेक प्रकारके बन्ध- उदय-उदीरणा-सत्ता आदि अवस्थाको लिये हुए ज्ञानावरण आदि कर्मोंके स्वरूपको तथा समवदान, ईर्यापथ, तपस्या, आधाकर्म आदिका कथन करता है। उसमें दो लाखसे गणित नब्बे अर्थात एक कोटि इक्यासी लाख पद हैं। जिसमें 'प्रत्याख्यायते' अर्थात् सावध कर्मका निषेध किया गया है वह प्रत्याख्यान नामक नौंवाँ पूर्व है । वह नाम, स्थापना, द्रव्य, क्षेत्र, काल, भावके आश्रयसे पुरुषके संहनन और बलके अनुसार परिमित काल या अपरिमितकालके लिए प्रत्याख्यान अर्थात् सावध वस्तुओंसे निवृत्ति, उपवासकी विधि, उसकी भावना, पाँच समिति, तीन गुप्ति आदिका वर्णन करता है। उसमें दो लाखसे गुणित बयालीस अर्थात् चौरासी लाख पद हैं। विद्याओंका अनुवाद अर्थात् अनुक्रमसे वर्णन १५ जिसमें हो, वह विद्यानुवाद पूर्व है। वह अंगुष्ठप्रसेना आदि सात सौ अल्पविद्याओं, १. ब साम्परायिकेर्या । २५ ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy