SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ६०९ स्वयंभूः । व्यवहारेणौदारिकादिशरीरमस्यास्तीति शरीरो निश्चयेनाशरीरः । व्यवहारेण मानवादिपर्यायपरिणतो मानवः । उपलक्षणात् । नारकस्तिय॑ङ्देवश्च निश्चयेन मनौ ज्ञाने भवो मानवः । व्यवहारेण स्वजनमित्रादिपरिग्रहेषु सजतीति सक्ता। निश्चयेनासक्ता । व्यवहारेण चतुर्गतिसंसारी नानायोनिषु जायत इति जंतुः । संसारीत्यर्थः । निश्चयेनाजंतुः । व्यवहारेण मानोऽहंकारोस्यास्तीति मानी निश्चयेनामानी। व्यवहारेग माया वंचनास्यास्तीति मायो निश्चयेनामायी। व्यवहारेण ५ योगः कायवाग्मनस्कास्यास्तीति योगी। निश्चयेनायोगी। व्यवहारेण सूक्ष्मनिगोदलब्ध्यपर्याप्तकसर्वजघन्यशरीरप्रमाणेन संकुटते संकुचितप्रदेशो भवतीति संकुटः । समुद्घाते सर्वलोकं व्याप्नोतीत्यसंकुटः । निश्चयेन प्रदेशसंहारविसर्पणाभावादनुभयः किंचिदूनचरमशरीरप्रमाण इत्ययः । नयद्वयेन क्षेत्रं लोकालोकं स्वस्वरूपं च जानातीति क्षेत्रजः व्यवहारेणाष्टकभ्यिंतरवत्तिस्वभावत्वात् । निश्चयेन चैतन्याभ्यंतरत्तिस्वभावत्वाच्चांतरात्मा। इल्लि चशब्दंगळुक्तानुक्तसमुच्चया- १० ज्ञानदर्शनस्वरूपेणैव भवति परिणमति इति स्वयम्भूः। व्यवहारेण औदारिकादिशरीरमस्यास्तीति शरीरी निश्चयेनाशरीरः । व्यवहारेण मानवादिपर्यायपरिणतो मानवः, उपलक्षणान्नारकः तिर्य देवश्च । निश्चयेन मनौ ज्ञाने भवः मानवः। व्यवहारेण स्वजनमित्रादिपरिग्रहेषु सजतीति सका। निश्चयेनासक्ता । व्यवहारेण चतुर्गतिसंसारे नानायोनिषु जायत इति जन्तुः संसारी इत्यर्थः निश्चयेनाजन्तुः । व्यवहारेण मानः अहंकारः अस्पास्तीति मानो, निश्चयेनामानी । व्यवहारेण माया वञ्चना अस्यास्तीति मायी निश्चयेनामायी। व्यवहारेण १५ योगः कायवाङ्मनःकर्मास्यास्तीति योगी, निश्चयेनायोगी। व्यवहारेण सूक्ष्मनिगोदलब्ध्यपर्याप्तकसर्वजघन्यशरीरप्रमाणेन संकुटति संकुचितप्रदेशो भवतीति संकुटः, समुद्घाते सर्वलोकं व्याप्नोतीत्यसंकुटः । निश्चयेन प्रदेशसंहारविसर्पणाभावादनुभयः किंचिदूनचरमशरीरप्रमाण इत्यर्थः । नयद्वयेन क्षेत्रं लोकालोकं स्वस्वरूपं च जानातीति क्षेत्रज्ञः व्यवहारेण अष्टकर्माभ्यन्तरवर्तिस्वभावत्वात्, निश्चयेन चैतन्याभ्यन्तरवर्तिस्वभावत्वाच्च अन्तरात्मा । इति–यशब्दौ उक्तानुक्तसमुच्चयार्थों । ततः कारणाद् व्यवहाराश्रयेण कर्मनोकर्मरूपमूर्तद्रव्या- २० वाले त्रिकालवर्ती सब पदार्थोंको जानता है ,अतः वेत्ता या वेद है। व्यवहार नयसे अपने गृहीत शरीरको और समुद्घात दशामें सर्व लोकमें व्यापता है, निश्चयनयसे ज्ञानके द्वारा सबको 'वेवेष्टि' अर्थात् व्यापता है,जानता है,अतः विष्णु है। यद्यपि व्यवहारनयसे कर्मवश भव-भवमें परिणमन करता है, तथापि निश्चयनयसे 'स्वयं' अपने में ही ज्ञान-दर्शनरूप स्वभावसे 'भवति' अर्थात् परिणमन करता है, अतः स्वयम्भू है। व्यवहारनयसे औदारिक २५ शरीरवाला होनेसे शरीरी है और निश्चयसे अशरीरी है। व्यवहारसे मानव आदि पर्यायरूप परिणत होनेसे मानव है, उपलक्षणसे नारक, तियेंच और देव है । निश्चयनयसे मनु अर्थात् ज्ञानमें रहता है, अतः मानव है। व्यवहारसे अपने परिवार, मित्र आदि परिग्रहमें आसक्त होनेसे सक्ता है, निश्चयसे असक्ता है । व्यवहारसे चार गतिरूप संसारमें नाना योनियों में जन्म लेता है,अतः जन्तु यानी संसारी है निश्चयसे अजन्तु है । व्यवहारसे माया कषायसे ३० युक्त होनेसे मायी है, निश्चयसे अमायी है। व्यवहारसे मन-वचन-कायकी क्रियारूप योगवाला होनेसे योगी है, निश्चयसे अयोगी है। व्यवहारसे सूक्ष्म निगोद लब्ध्यपर्याप्त कके सर्व जघन्य शरीरके परिमाणरूपसे 'संकुटति' संकुचित प्रदेशवाला होनेसे संकुट है। किन्तु समु द्घातसे सर्वलोकमें व्याप्त होनेसे असंकुट है। निश्चयसे प्रदेशोंके संकोच-विस्तारका अभाव होनेसे अनुभय है अर्थात् मुक्तावस्थामें अन्तिम शरीरसे कुछ कम शरीर प्रमाण रहता है। ३५ दोनों नयोंसे क्षेत्र अर्थात् लोक-अलोक और अपने स्वरूपको जाननेसे क्षेत्रज्ञ है । व्यवहारसे आठ कर्मोके अभ्यन्तरवर्ती स्वभाववाला होनेसे और निश्चयसे चैतन्यके अभ्यन्तरवर्ती ७७ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy