SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ६०८ गो० जीवकाण्डे मेकें बोर्ड छज्जुदा छट्टे एंदिरिदं षष्ठपूर्वदोळु द्विलक्षगुणितपंचाशल्लब्धमोदु कोटिप्रमितसंख्ययोळु षड्युतत्वकथनदिदं १००००००६। आत्मनः प्रवादः प्ररूपणमस्मिन्निति आत्मप्रवादं सप्तमं पूर्वमदु । आत्मन “जीवो कत्ताय वत्ताय पाणि भोत्ताय पोरगळो। वेदो विण्हू सयंभू य सरीरी तह माणवो । सत्ता जंतू य माणी य मायो जोगी य संकुडो। असंकुडो य खेत्तण्हू अंतरप्पा तहेव य॥" इत्यादि स्वरूपमं वणिसुगुमदतेंदोड:-जीवति व्यवहारनयेन दशप्राणान् निश्चयनयेन केवलज्ञानदर्शनसम्यक्त्वरूपचित्प्राणान् धारयति जीविष्यति जीवित पूर्वश्चेति जीवः। व्यवहारनयेन शुभाशुभकर्म निश्चयनयेन चित्पर्यायान् करोतीति कर्ता। व्यवहारेण सत्यमसत्यं वक्तीति वक्ता निश्चयेनावक्ता । नयद्वयोक्तप्राणाः संत्यस्येति प्राणी। व्यवहारेण शुभाशुभकर्मफलं निश्चयेन स्वस्वरूपं भुंक्ते अनुभवतीति भोक्ता । व्यवहारेण कर्मनोकर्मपुद्गलान पूरयति गालयति चेति पुद्गलो। निश्चयेनापुद्गलः । नयद्वयेन लोकालोकगतं त्रिकालगोचरं सवं वेत्ति जानातीति वेदः। व्यवहारेण स्वोपात्तदेहं समुद्घाते सर्वलोकं निश्चयेन ज्ञानेन सव्वं वेवेष्टि व्याप्नोतीति विष्णुः । यद्यपि व्यवहारेण कर्मवशाद्भवे भवे भवति परिणमति तथापि निश्चयेन स्वयं स्वस्मिन्नेव ज्ञानदर्शनस्वरूपेणैव भवति परिणमतोति दशप्रकारसत्यं तत्प्रागुक्तलक्षणमिति । तत्र सत्यप्रवादे द्विलक्षगुणितपञ्चाशत्पदानि षड्भिरधिकानि । छज्जुदा छद्रे इति वचनात् षडुत्तरकोटिरित्यर्थः । १००००००६ । आत्मनः प्रवादः प्ररूपणमस्मिन्निति आत्मप्रवादं सप्तमं पूर्वं । तच्च आत्मनः 'जीवो कत्ता य वत्ता य पाणी भोत्ता य पुग्गलो । वेदो विण्हू सयम्भू य सरीरी तह माणवो ॥ सत्ता जन्तू य माणी य मायी जोगी य संकुडो । असंकुडो य खेत्तण्हू अन्तरप्पा तहेव य ।' इत्यादिस्वरूपं वर्णयति । तद्यथा-जीवति व्यवहारनयेन दशप्राणान् निश्चयनयेन केवलज्ञानदर्शनसम्यक्त्वरूपचित्प्राणांश्च धारयति । जीविष्यति जीवितपूर्वश्चेति जीवः । व्यवहारनयेन शुभाशुभं कर्म निश्चयनयेन चित्पर्यायांश्च २० करोतीति कर्ता । व्यवहारनयेन सत्यमसत्यं च वक्तीति वक्ता निश्चयेनावक्ता । नयद्वयोक्तप्राणाः सन्ति अस्येति प्राणी । व्यवहारेण शुभाशुभकर्मफलं निश्चयेन स्वस्वरूपं च भुङ्क्ते अनुभवतीति भोक्ता। व्यवहारेण कर्मनोकर्मपुद्गलान् पूरयति गालयति चेति पुद्गलः । निश्चयेनापुद्गलः । नयद्वयेन लोकालोकगतं त्रिकालगोचरं सर्व वेत्ति जानातीति वेदः । व्यवहारेण स्वोपात्तदेहं समुद्घाते सर्वलोकं निश्चयेन ज्ञानेन सर्व वेवेष्टि व्याप्नो तीति विष्णुः । यद्यपि व्यवहारेण कर्मवशाद्भवे भवे भवति परिणमति तथापि निश्चयेन स्वयं स्वस्मिन्नेव २५ मृषावाक् है। जनपदसत्य आदि दस प्रकारके सत्यके लक्षण योगमार्गणामें कह आये हैं । सत्य प्रवादमें दो लाख गुणित पचास तथा छह अधिक अर्थात् एक कोटि छह पद हैं। आत्माका जिसमें प्रवाद अर्थात् कथन है, वह आत्मप्रवाद नामक सातवाँ पूर्व है। वह आत्माके स्वरूपका वर्णन करता है कि जीव कर्ता, वक्ता, प्राणी, भोक्ता, पुद्गल, वेदी, विष्णु, स्वयम्भू, शरीरी, मानव, सजा, जन्तु, मानी, मायी योगी, संकुट-असंकुट, क्षेत्रज्ञ तथा अन्तरात्मा है । इनका स्वरूप कहते हैं-जीव अर्थात् जीता है. जो व्यवहारनयसे दस प्राणोंको और निश्चयनयसे केवलज्ञान, केवलदर्शन,सम्यक्त्वरूप चेतन प्राणोंका धारण करता है । तथा जो आगे जियेगा, पूर्व में जिया है, वह जीव है। व्यवहारनयसे शुभ-अशुभ कर्मको और निश्चयनयसे चित्पर्यायोंको करता है,अतः कर्ता है। व्यवहार नयसे सत्य और असत्य बोलता है,अतः वक्ता है। निश्चयनयसे अवक्ता है। दोनों नयोंसे कहे गये प्राणवाला होनेसे ३५ प्राणी है । व्यवहारनयसे शुभ-अशुभ कर्मोके फलको भोक्ता है और निश्चयसे अपने स्वरूपका अनुभव करता है, अतः भोक्ता है। व्यवहारनयसे कर्म और नोकर्म पुद्गलोंको पूरता और गलाता है,अतः पुद्गल है व निश्चयसे अपुद्गल है। दोनों नयोंसे लोक और अलोकमै रहने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy