SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ६१२ गो० जीवकाण्डे गळुमं नित्यनैमित्तिकक्रियगळुमं वगिसुगुमल्लि द्विलक्षगुणितपंचाशदधिकचतुःशतपंदंगळु नवकोटिगळप्पुबुदत्यं ९ को ९०००००००। त्रिलोकानां दिवोऽवयवाः सारं च वर्ण्ययन्तेऽस्मिन्निति त्रिलोकबिंदुसारं चतुर्दशपूर्वमदु। त्रिलोकस्वरूपमं मूवत्तारु परिकर्ममं एंटु व्यवहारंगळुमं नाल्कबीजंगळमं मोक्षस्वरूपमं तगमनकारणक्रियगळमं मोक्षसुखस्वरूपम्म णिसुगमल्लि द्विलक्ष५ गुणितपंचविंशत्यधिकषट्शतपदंगळु द्वादशकोटिगळं पंचाशल्लक्षंगलप्पुर्व बुदत्थं १२५००००००। सामायियचउवीसत्थयं तदो वंदणा पडिक्कमणं । वेणयियं किरिकम्मं दस वेयालं च उत्तरज्झयणं ॥३६७॥ . . सामायिकचतुविशतिस्तवं ततो वंदना प्रतिक्रमणं। वैनयिक कृतिकर्मदशवकालिक चोत्तराध्ययनं। कप्पववहारकप्पा कप्पियमहकप्पियं च पुंडरियं । महपुंडरीयणिसिहियमिदि चोदसमंगवाहिरयं ॥३६८॥ कल्प्यव्यवहारं कल्प्याकल्प्यं महाकल्प्यं च पुंडरीकं । महापुंडरोकं निषिद्धिकेति चतुर्दशांगबाह्यकं । सामायिकमें दुं चतुविशतिस्तवनमेंदु वंदनये दुं प्रतिक्रमणमेदु वैनैकर्मदु कृतिकममदु १५ दशवकालिकमेंदु वुत्तराध्ययनमेंदु कल्प्यव्यवहारमेंदु कल्प्याकल्प्यमेदु महाकल्प्यमेंदु पुंडरीकर्मदु महापुंडरीकर्मदु निषिद्धिकयुदितंगबाह्यश्रुतं चतुर्दशविधमक्कुमल्लि सम् एकत्वेनात्मनि आयः आगमनं । परद्रव्येभ्यो निवृत्त्य उपयोगस्यात्मनि प्रवृत्तिः समयः अयमहं ज्ञाता द्रष्टा चेति । येदितात्मविषयोपयोगमें बुदत्थं एकें दोडात्मनोवंगेये जेयज्ञायकत्वसंभवमप्पुरिदं । १० २ . धानादिकाः अष्टोत्तरशतसम्यग्दर्शनादिकाः पञ्चविंशति देववन्दनादिकाः नित्यनैमित्तिकाः क्रियाश्च वर्णयति । तत्र द्विलक्षगुणितपञ्चाशदधिकचतुःशतपदानि नवकोट्य इत्यर्थः । ९ को.। त्रिलोकानां बिन्दवः अवयवाः सारं च वर्ण्यन्ते अस्मिन्निति त्रिलोकबिन्दुसारं चतुर्दशं पूर्व तच्च त्रिलोकस्वरूपं षट्त्रिंशत्परिकर्माणि अष्टी व्यवहारान् चत्वारि बीजानि मोक्षस्वरूपं तद्गमनकारणक्रियाः मोक्षसुखस्वरूपं च वर्णयति । तत्र द्विलक्षगुणितपञ्चविंशत्यधिकषट्शतानि पदानि द्वादशकोटिपञ्चाशल्लक्षाणोत्यर्थः १२ को. ५० ल ॥३६५-३६६।। सामायिक चतुर्विंशतिस्तवः ततो वन्दना प्रतिक्रमणं वैनयिक कृतिकर्म दशवकालिकं उत्तराध्ययनं २५ कल्प्यव्यवहारं कल्प्याकल्प्यं महाकल्प्यं पुण्डरीकं महापुण्डरीकं निषिद्धिका च इत्यङ्गबाह्यश्रुतं चतुर्दशविधं भवति । तत्र समं एकत्वेन आत्मनि आयः आगमनं परद्रव्येभ्यो निवृत्य उपयोगस्य आत्मनि प्रवृत्तिः समायः, एक सौ आठ, सम्यग्दर्शन आदि पच्चीस क्रिया, तथा देववन्दना आदि नित्य-नैमित्तिक क्रियाओंका वर्णन करता है। उसमें दो लाख गुणित चार सौ पचास अर्थात् नौ करोड़ पद हैं। तीनों लोकोंके बिन्दु अर्थात् अवयव और सार जिसमें वर्णित है, वह त्रिलोकबिन्दुसार ३० नामक चौदहवाँ पूर्व है। वह तीनों लोकोंका स्वरूप, छत्तीस परिकर्म, आठ व्यवहार, चार बीज, मोक्षका स्वरूप, मोक्षमें गमनके कारण क्रिया, और मोक्ष सुखका स्वरूप कहता है। उसमें दो लाखसे गुणित छह सौ पच्चीस अर्थात् बारह कोटि पचास लाख पद हैं ।।३६५-६६।। सामायिक, चतुर्विंशतिस्तव, वन्दना, प्रतिक्रमण, वैनयिक, कृतिकर्म, दशवैकालिक, उत्तराध्ययन, कल्प्यव्यवहार, कल्प्याकल्प्य, महाकल्प्य, पुण्डरीक, महापुण्डरीक, निषिद्धिका, ३५ इस प्रकार अंगबाह्य श्रुत चौदह प्रकारका होता है। 'सम' अर्थात् एकत्व रूपसे आत्मामें Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy