SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका कर्ममेंदु प्रकारकक्कुमदते बोडे चंद्रप्रज्ञप्नियुं । सूर्यप्रज्ञप्तियं । जंबूद्वीपप्रज्ञप्तियुं । द्वीपसागरप्रज्ञप्तियु व्याख्याप्रज्ञप्तियम दितु चंद्रप्रज्ञप्तियें बुदु चंद्रविमानायुःपरिवारऋद्धिगमनहानिवृद्धिसकलार्द्धचतुर्थांशग्रहणादिगळं वणिसुगुं। सूर्यप्रज्ञप्तिये बुदु सूर्य्यनायुमंडलपरिवारऋद्धिगमनप्रमाणग्रहणादिगळं वणिसुगुं । जंबूद्वीपप्रज्ञप्तिये बुदु जंबूद्वीपगतमेरुकुलशैलहूदवर्षकुंडवेदिकावनषंडव्यंतरावास महानदिगळमोदलादुवं वणिसुगुं। द्वीपसागरप्रज्ञप्तिये बुदु असंख्यातद्वीपसागरंगळ स्वरूपमं तत्र- ५ स्थितज्योतिर्वानभावनावासंगळोळु विद्यमानंगळप्पऽकृत्रिमजिनभवनादिगळ वर्णनमं माळ्कुं। व्याख्याप्रज्ञप्रिय बुदु रूप्यरूपिजीवाजीवद्रव्यंगळ भव्याभव्यभेदप्रमाणलक्षणंगळ, अनंतरसिद्ध परंपरासिद्धरुगळ परतुं वस्तुगळ वर्णनमं माळ्कुं। सूत्रयति सूचयति कुदृष्टिदर्शनानिति सूत्रं । जीवोऽबंध. कोऽकर्ता निर्गुणोऽभोक्तास्वप्रकाशकः परप्रकाशकोस्त्येव जीवो नास्त्येव जीव इत्यादिक्रियाकियाज्ञानविनयकुदृष्टिनां त्रिषष्टयुत्तरत्रिशतमिथ्यादर्शनंगळं पूर्वपक्षयिदं पेळगुं । प्रथमानुयोग; बुदु .. प्रथमं मिथ्यादृष्टिमवतिकमव्युत्पन्नं वा प्रतिपाद्यमाश्रित्य प्रवृत्तोऽनुयोगोऽधिकारः प्रथमानुयोगः। परितः सर्वतः कर्माणि गणितकरणसूत्राणि यस्मिन् तत्परिकर्म, तच्च पञ्चविधं चन्द्रप्रज्ञप्तिः सूर्यप्रज्ञप्तिः जम्बूद्वीपप्रज्ञप्तिः द्वीपसागरप्रज्ञप्ति : व्याख्याप्रज्ञप्तिश्चेति । तत्र चन्द्रप्रज्ञप्तिः चन्द्रस्य विमानायुःपरिवारऋद्धिगमनहानिवृद्धिसकलार्धचतुर्थांशग्रहणादीन् वर्णयति । सूर्यप्रज्ञप्तिः सूर्यस्यायुमण्डलपरिवारऋद्धिगमनप्रमाणग्रहणादीन्वर्णयति । जम्बूद्वीपप्रज्ञप्तिः जम्बूद्वीपगतमेरुकुलशैलह्नदवर्षकुण्डवेदिकावनखण्डव्यन्तरावासमहानद्यादीन् १५ वर्णयति । द्वीपसागरप्रज्ञप्तिः असंख्यातद्वीपसागराणां स्वरूपं तत्रस्थितज्योतिर्वानभावनावासेषु विद्यमानाकृत्रिमजिनभवनादीन वर्णयति । व्याख्याप्रज्ञप्तिः रूप्यरूपिजीवाजीवद्रव्याणां भव्याभव्यभेदप्रमाणलक्षणानां अनन्तरसिद्धपरम्परासिद्धानां अन्यवस्तूनां च वर्णनं करोति । सूत्रयति-सूचयति कुदृष्टिदर्शनानीति सूत्रम् । जोवः अबन्धकः अकर्ता निर्गुणः अभोक्ता स्वप्रकाशकः परप्रकाशकः अस्त्येव जीवः नास्त्येव जोवः इत्यादि क्रियाक्रियाज्ञानविनयकुदृष्टीनां विषष्ट्युत्तरत्रिशतंमिथ्यादर्शनानि पूर्वपक्षतया कथयति । प्रथमानुयोगः प्रथमं मिथ्या- २० दृष्टिमबतिकमव्युत्पन्नं वा प्रतिपाद्य माश्रित्य प्रवृत्तोऽनुयोगोऽधिकारः प्रथमानुयोगः । चतुर्विशतितीर्थंकरद्वादश'परितः' अर्थात् पूरी तरहसे 'कर्माणि' अर्थात् गणितके करणसूत्र जिसमें हैं, वह परिकर्म है। उसके भी पाँच भेद हैं-चन्द्रप्रज्ञप्ति, सूर्यप्रज्ञप्ति, जम्बूद्वीपप्रज्ञप्ति, द्वीपसागरप्रज्ञप्ति, व्याख्याप्रज्ञप्ति । उनमें से चन्द्रप्रज्ञप्ति चन्द्रमाके विमान, आयु, परिवार, ऋद्धि, गमन, हानि, वृद्धि, पूर्णग्रहण, अर्धग्रहण, चतुर्थांशग्रहण आदिका वर्णन करती है। सूर्यप्रज्ञप्ति सूर्यकी आयु, २५ मण्डल, परिवार, ऋद्धि, गमनका प्रमाण तथा ग्रहण आदिका वर्णन करती है । जम्बूद्वीपप्रज्ञप्ति जम्बूद्वीपगत मेरु, कुलाचल, तालाब, क्षेत्र, कुण्ड, वेदिका, वनखण्ड, व्यन्तरोंके आवास, महानदी आदिका वर्णन करती है। द्वीपसागरप्रज्ञप्ति असंख्यात द्वीप-समुद्रोंके स्वरूप, उनमें स्थित ज्योतिषीदेवों, व्यन्तरों और भवनवासी देवोंके आवासोंमें वर्तमान अकृत्रिम जिनालयोंका वर्णन करती है। व्याख्याप्रज्ञप्ति रूपी-अरूपी, जीव-अजीव द्रव्योंका, ३० भव्य और अभव्य भेदोंका, उनके प्रमाण और लक्षणोंका, अनन्तर सिद्ध और परम्परा सिद्धोंका तथा अन्य वस्तुओंका वर्णन करती है। सूत्रयति' अर्थात् जो मिथ्यादृष्टि दर्शनोंको सूचित करता है,वह सूत्र है । जीव अबन्धक है, अकर्ता है, निर्गुण है, अभोक्ता है, स्वप्रकाशक नहीं है, परप्रकाशक है, जीव अस्ति ही है या नास्ति ही है, इत्यादि क्रियावादी, अक्रियावादी, अज्ञानी और वैनयिक मिथ्यादृष्टियोंके तीन सौ तिरेसठ मतोंको पूर्वपक्षके रूपमें कहता है। ३५ १. म प्रकारमदेंतेने । २. क तु मल्लि च। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy