SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ५ १० १५ अतः परं उपासते आहारादिदानैर्नित्यमहादिपूजाविधानश्च संघमाराधयन्तीति उपासकाः ते अधीयन्ते पठ्यन्ते दर्शनिकव्रतिकसामयिक प्रोषधोपवास सचित्तविरतरात्रिभक्तत्रतब्रह्मचर्यारम्भपरिग्रहनिवृत्तानुमतोद्दिष्टबिरतभेदैकादश निलय संबन्धिव्रतगुणशीलाचारक्रियामन्त्रादिविस्तरैर्वर्ण्यन्ते अस्मिन्निति उपासकाध्ययनं नाम सप्तममङ्गम् । प्रति तीर्थ दश दश मुनीश्वराः तीव्रं चतुर्विधोपसर्गं सोढ़वा इन्द्रादिभिर्विरचितां पूजादिप्रातिहार्य संभावनां लब्ध्वा कर्मक्षयानन्तरं संसारस्यान्तं अवसानं कृतवन्तोऽन्तकृतः । श्रीवर्धमानतीर्थे नमि-मतङ्गसोमिल- रामपुत्र सुदर्शन-यमलीक-वलिक- किष्कम्बिल-पालंष्ट-पुत्रा इति दश । एवं वृषभादितीर्थेष्वपि दश दशान्तकृतो वर्ण्यन्ते यस्मिंस्तदन्तकृद्दशनामाष्टममङ्गम् । तथा उपनादः प्रयोजनमेषां ते इमे औपपादिकाः । अनुत्तरेषु विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धयाख्येषु औपपादिकाः अनुत्तरौपपादिकाः । प्रति तीर्थं दश दश मुनयो दारुणान् महोपसर्गान् सोढ्वा लब्धप्रातिहार्याः समाधिविधिना त्यक्तप्राणाः ये विजयाद्यनुत्तरविमानेषूपपन्नाः ते वर्ण्यन्ते यस्मिंस्तदनुत्तरौपपादिकदशं नाम नवममङ्गम् । तत्र श्रीवर्धमानतीर्थे ऋजुदास २० गो० जीवकाण्डे अल्लिदं बचिकं उपासते आहारादिदानैन्नित्यमहादिपूजाविधानैश्च संघमाराधयंतीत्युपासकाः । ते अधीयंते पठयंते दर्शनिकवतिक सामायिक प्रोषधोपवाससचित्तविरतरात्रिकव्रतब्रह्मचार्यारंभपरिग्रहनिवृत्ताऽनुमतो द्दिष्टविरत भेदैकादशनिलय संबंधिव्रतगुणशीलाचारक्रियानं त्रादि - विस्तरैर्व्वण्यते ऽस्मिन्निति उपासकाध्ययनं नाम सप्तममंगं । प्रतितीत्थं दशदशमुनीश्वरास्तीव्रं चतुव्विधोपसर्ग सोवा इंद्रादिभिन्दिरचितं पूजादि, प्रातिहार्य संभावनां लब्ध्वा कर्मक्षयानंतरं संसारस्यांतभवसानं कृतवतोऽन्तकृतः । श्रीवर्द्धमानतीय नमि मतंग सोमिल रामपुत्र सुदर्शन यमलीफबलिक किष्कंबिल पालंबष्टपुत्रा इति का। एवं वृषभादितीर्थेष्वपि दश दशांतकृतो वण्यंते यस्मिन्तदन्तकृद्दशं नामाष्टमभंगं । तथा उपपादः प्रयोजनमेषां ते इमे औपपादिकाः अनुत्तरेषु विजयवैजयंत जयंता पराजित सर्व्वार्थसिद्धयाख्येषु औपपाि अनुत्तरौपपादिकाः । प्रतितीत्थं दश दश मुनयः दारुणान्महोपसर्गात्सोवा लब्धप्रातिहार्थ्यास्साविधिना त्यक्तप्राणा ये विजयाद्यनुत्तरविधानेषूपपन्नास्ते वण्यंते यस्मिन् तदनुत्तरौपदादिकदर्श नाम नवममं । तत्र श्रीवर्द्धमानतीर्थे ऋजुदास धन्य सुनक्षत्र कार्त्तिकेय नंद नंदन शालिभद्र २५ ५९६ ३० 'उपासते' जो आहार आदि दानके द्वारा और नित्यमह आदि पूजाविधानके द्वारा संघकी आराधना करते हैं, वे उपासक हैं। वे उपासक दर्शनिक, व्रतिक, सामयिक, प्रोषधोपवास, सचित्तविरत, रात्रिभक्तव्रत, ब्रह्मचर्य, आरम्भविरत, परिग्रहविरत, अनुमतविरत, उद्दिष्टविरत इन गृहस्थोंके ग्यारह भेदोंसे सम्बद्ध व्रत, गुण, शील, आचार, क्रिया, मन्त्र आदि विस्तारसे जिसमें 'अधीयन्ते' पढ़े जाते हैं, वह उपासकाध्ययन नामक सातवाँ अंग है । प्रत्येक तीर्थ में दस-दस मुनीश्वर तीव्र चार प्रकार के उपसर्गको सहकर इन्द्रादिके द्वारा रचित पूजादि प्रतिहार्यो की सम्भावनाको प्राप्त करके कर्मोंके क्षयके अनन्तर संसारका अन्त करते हैं, इसलिए उन्हें 'अन्तकृत्' कहते हैं। श्री वर्धमान तीर्थंकर के तीर्थ में नमि, मतंग, सोमिल, रामपुत्र, सुदर्शन, यमलीक, वलीक, किष्कंविल, पालम्ब, अष्टपुत्र ये दस अन्तकृत् हुए । इसी प्रकार ऋषभदेव आदिके भी तीर्थ में हुए । जिसमें दस-दस अन्तकृतोंका वर्णन हो, वह अंग अन्तकृद्दश नामक है | उपपाद जिनका प्रयोजन है, वे औपपादिक हैं । विजय, वैजयन्त, जयन्त, अपराजित और सर्वार्थसिद्धि नामक अनुत्तरोंमें उपपाद जन्म लेनेवाले अनुत्तरौपपादिक होते हैं । प्रत्येक तीर्थ में दस-दस मुनि दारुण महान् उपसर्गों को सहकर प्रातिहार्य प्राप्त करके समाधिपूर्वक प्राणोंको त्यागकर विजयादि अनुरोत्तरोंमें उत्पन्न हुए । उनका जिसमें वर्णन हो, वह अनुत्तरौपपादिकदश नामक नौवाँ अंग है। उनमें से श्रीवर्धमान ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy