SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १० गो० जीवकाण्डे पुद्गलः विशेषार्पणया अणुस्कंधभेदाद्वितयः इत्यादि पुद्गलादीनां च एकाद्यकोत्तरस्थानानि वन्यंत इति स्थानं नाम तृतीयमंगं। समसंग्रहेण सादृश्यसामान्येन अवेयंते ज्ञायते जीवादिपदार्थाः द्रव्यक्षेत्रकालभावानाश्रित्य तस्मिन्निति समवायांगं। तत्र द्रव्याश्रयेण धर्मास्तिकायेनाधर्मास्तिकायः सदृशः, संसारिजीवेन संसारिजीवः सदृशः, मुक्तजीवेन मुक्तजीवः सदृशः इत्यादिद्रव्यसमवायः । क्षेत्राश्रयेण सोमंतनरक मनुष्यक्षेत्र ऋत्विकसिद्धक्षेत्राणि प्रदेशतः सदृशानि । अवधिस्थाननरकजंबूद्वीपसर्वार्थसिद्धिविमानमैतानि सदृशानीत्यादि क्षेत्रसमवायः । एकसमयः एकसमयेन सदृशः। आवलिरावल्या सदृशी। प्रथमपथ्वीनारकभावनव्यंतराणां जघन्यायंषि सहशानि। सप्तमपृथ्वीनारक सर्वात्य देवानामत्कशायषी सहशी। इत्यादि कालसमवायः। केवलज्ञानं केवलदर्शनेन सदृशमित्यादिर्भावसमवायः । इति समवायाख्यं चतुर्थमंगं। विशेषैर्बहुप्रकारैराख्या किमस्ति जीवः किं नास्ति जीवो किमेको जीवः किमनेको जीवः किं नित्यो जीवः किमनित्यो जीवः किमवक्तव्यो जीवः कि वक्तव्यो जीव इत्यादीनि (६००००) षष्टिसहस्रसंख्यानि भगवदर्हत्तीर्थकरसन्निधौ गणधरदेवप्रश्न. द्वित्रिचतुःपञ्चेन्द्रियभेदाद् दशस्थानकः इत्यादीनि जीवस्य, सामान्यार्पणादेकः पुद्गलः विशेषार्पणया अणुस्कन्धभेदाद् द्वितयः, इत्यादि पुद्गलादीनां च एकाद्यकोत्तरस्थानानि वर्ण्यन्ते इति स्थानं नाम तृतीयमङ्गम् । १५ सं-संग्रहेण सादृश्यसामान्येन अवेयन्ते ज्ञायन्ते जीवादिपदार्था द्रब्यक्षेत्रकालभावानाथित्य अस्मिन्निति समवायाङ्गम् । तत्र द्रव्याश्रयेण धर्मास्तिकायेन अधर्मास्तिकायः सदृशः । संसारिजीवेन संसारिजीवः सदृशः । मुक्तजीवेन मुक्त जीवः सदृशः इत्यादिव्यसमवायः । क्षेत्राश्रयेण सीमन्तनरक-मनुष्यक्षेत्र-ऋत्विन्द्रक-सिद्धक्षेत्राणि प्रदेशतः सदशानि। अवधिस्थान-नरक-जम्बूद्वीप-सर्वार्थसिद्धिविमानानि सदशानि इत्यादि क्षेत्रसमवायः । एकसमयः एकसमयेन सदृशः, आवलिः आवल्या सदृशी, प्रथमपृथ्वीनारकभावनव्यन्तराणां जघन्यायूंषि सदृशानि । सप्तमपृथ्वीनरकसर्वार्थसिद्धिदेवानां उत्कृष्टायुषी सदृशे इत्यादिः कालसमवायः । केवलज्ञानं केवलदर्शनेन सदशमित्यादिर्भावसमवायः इति समवायाख्यं चतुर्थमङ्गं । विशेषैः बहुप्रकारैराख्यातं किमस्ति जीवः ? किं नास्ति जीवः ? किमेको जीव: ? किमनेको जीवः ? किं नित्यो जीवः ? किमनित्यो जीवः ? किं वक्तव्यो जीवः ? किमवक्तव्यो जीव इत्यादीनि षष्टिसहस्रसंख्यानि भगवदर्हत्तीर्थंकरसन्निधौ २० ये नौ पदार्थ उसके विषय होनेसे नौ अर्थरूप है, पृथिवी-अप-तेज- वायु- प्रत्येक- साधारण२५ दोइन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय और पंचेन्द्रियके भेदसे दस स्थानवाला है, इत्यादि जीवका और सामान्यसे पुद्गल एक है, विशेषकी अपेक्षा अणु और स्कन्धके भेदसे दो प्रकार है, इत्यादि पुद्गल आदिके एकादि एक-एक अधिक स्थानोंका वर्णन रहता है। इस प्रकार स्थान नामक तीसरा अंग है । 'सं' अर्थात् सादृश्य सामान्यरूप संग्रहनयसे 'अवेयन्ते' द्रव्य-क्षेत्र काल-भावको लेकर जीवादि पदार्थ जिसमें जाने जाते हैं, वह समवायांग है। उसमें द्रव्यकी ३० अपेक्षा धर्मास्तिकायसे अधर्मास्तिकाय समान है, संसारी जीवसे संसारी जीव समान है, मुक्त जीवसे मुक्त जीव समान है, इत्यादि द्रव्यसमवाय है। क्षेत्रकी अपेक्षा सीमन्त नरक, मनुष्यलोक, ऋतु नामक इन्द्रक विमान, सिद्धक्षेत्र प्रदेशसे समान है, सातवें नरकका अवधिस्थान नामक इन्द्रकविला, जम्बूद्वीप, सर्वार्थसिद्धि विमान समान है। इत्यादि क्षेत्रसमवाय है। एक समय एक समयके समान है, आवली आवलीके समान है, प्रथम पृथिवीके नारकी, भवनवासी और व्यन्तरोंकी जघन्य आयु समान है, सातवें नरकके नारकी और सर्वार्थ११ सिद्धिके देवोंकी उत्कृष्ट आयु समान है, इत्यादि कालसमवाय है। केवलज्ञान केवलदर्शनके समान है, इत्यादि भावसमवाय है। इत्यादि समवायोंका कथन समवाय नामके चतुर्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy