SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ उपदेशभेद ३२७ ५.८ ५२२ ३ नागहस्ती १ एसुवदेसो णागहत्थिखमणाणं । २ जहण्णुक्कस्सहिदीणं पमाणपरूवणा कम्मट्रिदि त्ति णागहत्थिखमासमणा भणंति । ३ अप्पाबहुगअणुयोगद्दारे णागहस्थिभडारओ संतकम्ममग्गणं करेदि । ४ निक्षेपाचार्य १ एसो णिक्खेवाइरिय उवएसो। ५ भूतबली भट्टारक १ भूतबलिभडारएण जेणेदं सुत्तं देसामासियभावेण लिहिदं तेणेदेण सुत्तेण सूचिदसेसअठ्ठारसअणुयोगद्दाराणं किंचि संखेवेण परूवणं कस्सामो। ३ महावाचक क्षमाश्रमण १ महावाचयाणं खमासमणाणं वउदेसेण सव्वत्थोवाणि कसाउदयट्ठाणाणि । २ महावाचया ट्ठिदिसंतकम्मं पयासंति । ३ अप्पाबहुए त्ति जमणुओगद्दारं एत्य महावाचयखमासमणा संतकम्ममग्गणं करेदि। ५७७ لم ة ل م ४ परम्परागत उपदेश १ पवाइज्जतेण उवएसेण हस्स-रदिवेदएहितो सादवेदया जीवा विसेसा० । २ पवाइज्जतेण उवदेसेण मखेज्जजीवमेत्तेग विसे० । ३ एयजीवेण अंतरं पवाजंतेण उवएसेण वत्तइस्सामो। ४ एवं पुणो हेदुणा अप्पाबहुअं ण पवाइज्जदि । ५ एसो च उपदेसो पवाइज्जदि । ل سه Vom سه ر ५२२ ११० ५ उपदेशभेद १ उदयावलियमेतदिदिविसेसो त्ति जे आइरिया भणंति तेसिमहिप्पाएण उदीरणकालो जहण्णओ एगसमयमेत्तो। जे पुण दोण्णि समए जहण्णेण उदीरेदि त्ति भणंति तेसिमहिप्पाएण बे समया त्ति परूविदं २ खीणकसायम्मिणिद्दा-पयलाणमुदीरणा णत्थि त्ति भणंताणमभिप्पाएण _णिद्दाणिद्दा-पयलापयला-थीणगिद्धीहि सह जहण्णसामित्तं वत्तव्वं ।। ३ कुदो ? एदस्साइरियस्स उवदेसेण खीणकसायम्हि जहण्णट्टिदिउदीरणाभावादो। ४ केसि पि आइरियाणं अहिप्पाएण सव्वासिमाणुपुवीणमुक्कस्सकालो तिण्णि समया, तिरिवखगइपाओग्गाणपव्वीए चत्तारि समया। ५ अधवा, ओहिणाण-ओहिदसणावरणाणं वड्ढीए वि मदिणाणावरणभंगो होदि त्ति केसि पि आइरियाणमवदेसो। ६ अण्णेसिमुवदेसेण एदे पुबुत्ता अवेदया होदूण असंखेज्जवासाउआ च उत्तरविउव्विदतिरिक्ख-मणुस्सा च अवेदया । Jain Education International For Private & Personal Use Only १३७ १९८ २६४ २८५ www.jainelibrary.org
SR No.001815
Book TitleShatkhandagama Pustak 16
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1995
Total Pages348
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy