SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ३४७ ५२३ ५२७ ५१० २ मोहणीयस्स जहा कसायपाहुडे वित्यरेण ट्ठाणसमुक्कित्तणा कदा तहा एत्थ वि कायव्वा । ३ मोहणीयसंतकम्मस्स सामित्तं जहा कस.यपाहुडे कदं तहा कायव्वं । ४ पयडिट्ठाणसंतकम्मस्स मोहणीयस्स जहा कसायपाहुडे कदं तहा कायब्ध । _३ जीवस्थान-चूलिका १ बंधं पडुच्च ट्ठिदिरहस्से भण्णमाणे जहा जीवट्ठाणचूलियाए उत्तरपयडीणं जहणणट्ठिदिपरूवणा कदा तहा कायव्वा । ४ तत्त्वार्थसूत्र १ ओहिणाणो । दाव्वदो ) मुत्तिदव्वाणि चेव जाणदि नामुत्तधम्माधम्म काला गास-सिद्धजीवद्रव्याणि, “ रूपिष्ववधेः" इति वचनात् । २ किं च-ण जीवदव्वमथि, "रूपिणः पुद्गला: " इच्वेदेण लक्खणेण जीवाणु पोम्गलेसु अंतब्भावादो। ५ भावविधान १ तासि परूवणा जहा भावविहाणे कदा तहा कायव्या। ६ महाबन्ध १ जहा महाबन्धे परूविदं तहा परूवणा एत्थ किण्ण कीरदे । ७ वेदना १ जेण पदेसग्गेण भवं धारेदि तस्स पदेसग्गस्स पदमीमांसा पामित्तमप्पाबहुगं च जहा वेयणाए परविदं तहा परूवेयव्वं । ८ सत्कर्मप्रकृतिप्राभूत १ एत्थ एदेसि चदुण्णमुवककमाणं जहा संतकम्मफ्यडिपाहुडे परू विदं तहा परूवेयव्वं । tw m ५१५ ४३ ४३ ९ सूत्रविशेष १ कुदो अधापवत्तभागहारादो विज्झादभागहारस्स संखेज्जगुणहीणत्तं णव्वदे ? एदम्हादो चेव सुत्तादो। ४४९ ३ ग्रन्थकारोल्लेख ५७७ ५७८ १ आर्यनन्दी १ कम्मदिदि त्ति अणुयोगद्दारे एत्थ महावाचया अज्जणंदिणो संतकम्मं करेंति । २ महावाचयाणमज्जणंदीणं उवदेसेण अंतोमुहुत्तं 8वेदि संखेज्जगुण माउआदो। २ आर्यमंक्षु १ अज्जमंखुखमासमणा पुण कम्मट्ठिदिसंचिदसंतकम्मपरूवणा कम्मट्ठिदिपरूवणे त्ति भणंति । २ महावाचयाणमज्जमखुसमणाणमुवदेसेण लोगे पुण्णे आउअसमं करेदि । ५१८ ५७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001815
Book TitleShatkhandagama Pustak 16
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1995
Total Pages348
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy