SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ धवलाकार-प्रशस्तिः जस्साएसेण + मए सिद्धंतमिदं हि अहिलहुदं . । मह सो एलाइरियो पसियउ वरवीरसेणस्स ।। वंदामि उसहसेणं तिउवणजियबंधवं सिवं संतं । णाणकिरणावहासियसयल-इयर-तम-पणासियं दिळें । २। अरहंता भगवंतो सिद्धा सिद्धा पसिद्धयायरिया । साहू साहू य महं पसियंतु भडारया सव्वे । ३ । अज्जज्जणंदिसिस्सेणुज्जुवकम्मस्स चदसेणस्स । तह णत्तुवेण पंचत्थुहण्णयंभाणुणा मुणिणा। ४ । सिद्धंत-छंद-जोइस-वायरण-पमाणसत्थणिवणेण । भट्टारएण टीका लिहिएसा वीरसेणेण । ५ । अट्ठत्तीसम्हि सासिय विक्कमरायम्हि एसु संगरमो । पासेसुतेरसीए भावविलग्गे धवलपक्खे । ६ । जगतुंगदेवरज्जे रियम्हि कुंभम्हि राहुणा कोणे । सूरे तुलाए संते 8 गुरुम्हि कुलविल्लए होते । ७ । चावम्हि वरणिवुत्ते सिंधे* सुक्कम्मि में ढिचंदम्मि(?)। कत्तियमासे एसा टीका हु समाणिआ+ धवला । ८ । वोद्दणरायणरिंदे णरिंदचूडामणिम्हि भुंजते । सिद्धंतगंधमत्थिय गुरुप्पसाएण विगत्ता सा । ९। पुस्तकप्रदातृ-प्रशस्ति; शब्दब्रह्मेति शाब्दर्गणधरमुनिरित्येव राद्धान्तविद्भिः, साक्षात्सर्वज्ञ एवेत्यवहितमतिभिः सूक्ष्मवस्तुप्रणीतौ । यो दृष्टो विश्वविद्यानिधिरिति जगति प्राप्तभट्टारकाख्यः, स श्रीमान् वीरसेनो जयति परमतध्वान्तभित्तन्त्रकारः । १। श्रीचारित्रसमृद्धि मिक्क विजयश्रीकर्मविच्छित्तिपूर्वकज्ञानावरणीयमूलनिर्नाशनं । भूचक्रं बेसकेय्ये संद मुनिवृंदाधीश्वरकुंदकुंदाचार्यर धृतधैर्यरायतेयिनेनाचार्यरोळ् वर्यरो । २। जितमदविगतमलचतुरंगुल चारद्धिनिरतणेगळ्दर्। कीतिगे गुणगणधरर्यतिपतिगणधरार्येनिसि कुंदकुंदाचार्यर् । ३। अवरन्वदोळ् सिद्धांतविदाकरणवेदिगळ् षट्तर्कप्रवद्धि सिद्धिसंस्तुतरवरय्य गृध्रपिच्छाचार्यावर्य्यर् । ४ । धैर्यपरणेगळ्द गांभीर्य गुणोदधिगळु चित्तशमदमयमताप्तर्यरेने गृद्मपिच्छाचार्यरशिष्यर बलाकपिच्छाचार्यर् । ५। गुणनंदिपंडितैनिजगुणनंदिपंडितजनंगळं मेच्चिसि मैगुणद प्रतिष 'जस्स सेसाएण' इति पाठः। . प्रतिषु 'अहिलहंदी' इति पाठः। Oप्रतिष 'अरि हंतपदो' इति पाठः। काप्रतौ 'सामिय' इति पाठः। ४ ताप्रपा (पो) स' इति पाठः। SAR अ-काप्रत्योः 'संत' इति पाठः। * का-ताप्रत्योः ‘सिग्धे', मप्रती 'सिध्ये' इति पाठः। अ-काप्रत्योः 'सूकम्मिणेमिचंदम्पि', ताप्रती 'सृक्कम्मि मि गे चंदम्मि' इति पाठः । . प्रतिष 'समाणिला' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001815
Book TitleShatkhandagama Pustak 16
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1995
Total Pages348
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy