SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( ८१ स ३२१२६४२|| ७१० ओ २८५ २२२२ हस्स-सोग० विसेसाहिया । पृ० ३१०. केत्तियमेत्तेण? दुभागमेत्तेण। कुदो? हस्सस्सुवरि सोगं सोगस्सुवरि हस्सं थिउक्कस्संकमेण संकमिदि, पुणो तम्मि भय-दुगुंछा दो वि थिउक्केण संकमिदे जादत्तादो । सेसं पुवं व । तं चेदं | स ३२१२६४२|| ७१०ओ२८५ अरदि-रदी विसेसाहिया। पृ० ३१० २२२२ कुदो? रदीए उवरि अरदी, अरदीए उवरि रदीयो थिउक्कसंकमेण संकमिय तम्मि भय-दुगुंछा वि अक्कमेण संकमिय उदीरियदव्वेण सहिदे कदे जं दव्वं तं पयडिविसेसेण विसेसाहियं जादं । इत्थिवेदे असंखेज्जगुणं । पृ० ३१०. कुदो ? इत्थिवेदचरिमसमयअणियट्टिगुणसेडिगोउच्छादीणं गहणादो। णउसयवेदो विसेसाहिओ। पृ० ३१०. कुदो ? पयडिविसेसेण । को पयडिविसेसो णाम ? उच्चदे- इच्छिदिच्छिदपयडीयो ओकड्डिय गुणसेढिसरूवेण वा इदरसरूवेण इदि दुविहपयारेण संछुहमाणो जहाणिसेगगोउच्छेण तत्थ जं जं थोवं तं तं बहुगम्मि सोहिदे सेसं तदुदयदव्वादो बहुवं वा थोवं वा होदि, तं पयडिविसेसं णाम। एत्थ पुण इत्थिवेदगदव्वादो णउंसकवेददव्वं संखेज्जगुणं संतदव्वेण जादे वि ओकड्डिदूण गुणसेढिकददव्वं दोण्हं सरिसं संते वि गोउच्छविसेसेणहियं जादं, इदर (धा) दुविहपयारउदीरणाभावादो। एदमत्यमुवरि वि सव्वत्थ संभवं जाणिय वत्तव्वं । पुरिसवेद० असंखेज्जगुणं । पृ० ३१०. एत्तो उवरि अंतोमुहुत्तं गंतूण उप्पण्णअणियट्टिगुणसेढिगोउच्छादो। कोधसंजलणाए० असंखेज्जगुणं। माणसंजलणाए असंखेज्जगुणं । मायासंजलण० असंखेज्जगुणं । पृ० ३१०. सुगमं । णवरि संतदव्वस्स थोवबहुत्तं अणवेविखय ओकड्डियूण करेंतगुणसेढिपरिणामविसेसमवेक्खिय पयट्टदि त्ति घेत्तव्वं । एत्थ पुण सूचिदपयडीसु दुस्सरमादी० असंखेज्जगुणा । कुदो? वचिजोगणिरोहकारयचरिमसमयसजोगीहि वेदिज्जमाणदव्वगहणादो। तस्स पमाणं णामकम्मस्स गुणसेढिदव्वस्स अट्ठावीसभागं वा तीसभागं वा होदि त्ति । सुस्सर० विसेसाहिया पयडिविसेसेण । उस्सास. असंखेज्जगुणा । कुदो ? अंतोमुत्तमुवरि गंतूणुम्सासणिरोहादो। एत्थ वेदिज्जमाणपयडिसंखाविसेसो जाणिदव्वो। एत्थ सूचिदाओ तिण्णि । पूणो ओरालियसरीर० असंखेज्जगुणा । पृ० ३१०. कुदो ? सजोगिकेवलिस्स चरिमसमयम्मि उदयाणमकम्मगुणसेढिस्स बिगू (गु णचालीसभागस्स वा इगिदालीसभागस्स वा तिभागत्तादो। तं कथं ? अणियट्टिगुणट्ठाणम्मि तिरिक्खगदिसंबंधितेरसपयडीओ खविदाणि, ताणि सव्वसंकमेण जसगित्तीए उवरि संकमिदं । तेणेत्थ वि संभवंतट्ठावीसपयडीसु तिण्णिसरीरं जसगित्तिं च अवणिय पुणो सेसपयडिम्हि सरीरणिमित्तमेगं जसगित्तिणिमित्तचोद्दसं च पक्खेवं कायव्वं । कदे उत्तपढमभागहारं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy