SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ८० ) परिशिष्ट पुणो तिरिक्खगदिणामाए विसेसाहिया । पृ० ३१०. कुदो ? पुव्वपयडीए समाणसामित्ते संते वि णिरयगदिसंतादो एदस्स संतमसंखेज्जगुणं । जेण तदो तत्तो ओक्कड्डिय उदीरिज्जमाणमसंखेज्जगुणं जादमिदि विसेसाहिथं जादं । सूचिदतिरिख ( गदि पाओग्गाणुपुव्वी विसेसाहिया पयडिविसेसेण । पुणो वि सूचिददूभग अणादेज्जाणि कमेण विसेसाहियाणि होंति । कुदो ? एदेसि तिविहगुणसे 'ढमीसयादिदव्वेहिं समाणे संते वि पयडिविसेसेण विसेसाहियं जादं । एत्थ सूचिदतिष्णिपयडीयो होंति । , अजसगित्ती विसेसाहिया । पृ० ३१०. कुदो ? पयडिविसेसेण सेससव्वपयारेण समाणत्तादो । णीचागोदस्स संखेज्जगुणं । पृ० ३१०. कुदो ? गोदकम्मस्स तिविहगुण से ढिसीसयदव्वाणं सादिरेयजहाणिसेय गोउच्छेण हियाणं दो | | ३२१२६४ । को गुणगारो ? वीसरूवाणि बावा सरुवाणि वा होंति । ७ओ २८५ पुणो वेगुव्वियसरीरणामाए असंखेज्जगुणा । पृ० ३१०. कुदो? उवसंतकसायस्स पढमगुणसेढिसीसयं सादिरेयमेत्तं देवेण वेगुव्वियसरीररूवेण वेदिज्ज माणप माणत्तादो । तं च केत्तिया ? उवसंतकसाएण णामकम्मस्स कयगुणसेढिसी सयव्वस्स तेवीसभागस्स वा पंचवीसभागस्स वा तिभागत्तादो । तं चेदं स ३२१२६४ | स३२१२६४ सूचितबंध संघादाणं दो वि कमेण विसेसा- ७२३३ओ२८५ / ७२५३२८५ हियाणि पयडिविसेसेण । वेगुव्त्रियंगोवंग संखेज्जगुणं । कुदो ? एदस्स दव्वपमाणे पुव्विल्लेण समाणे संतेवि एत्थ तिभागाभावादो संखेज्जगुणं जादं । पुणो वि सूचिददेवगदिणामाए विसेसाहियं । कुदो ? वीसदिमभागत्तादो। देवगदिपाओग्गाणुपुव्वी विसेसाहिया पयडिविसेसेण । दुगंछाए असंखेज्जगुणं । भयं तत्तियं चेव । पृ० ३१०. कथमेदं घडदे, उवसंत कसाय गुण सेढिदव्व । दो अणियट्टिउवसामयस्स से काले अंतरं काहिदि ति कालं काढूण देवेसुप्पण्णस्स जहण्णस्स-रदिवेदगकालं बोलेदूण उदिण्ण गुण सेदिसीसयदव्वस्स असंखेज्जगुणत्तविरोहादो ? सच्चं विरोहो चेव, किंतु तं घेप्पमाणे देवगदीए एदेहितो असंखेज्जगुणं होदि । तदो तं सामित्तं मोत्तूण बिदियपयारसामित्तमस्सिय एदमप्पाबहुगं उत्तमिदि तं घडदे । तं जदा - अपुव्वखवगस्स चरिमसमए उदयमागददव्वगणादो तं सात्तिमस्सियू एदमप्पाबहुगं परूविदमिदि णव्वदे | किमट्ठे दुप्पयारसामित्तमण्णोण्णविरोधं परूविदं ? अभिप्पायंतरपयासणट्ठे परूविदत्तादो । तं जहा - उदिण्णपरमाणुणा उप्पण्णभय-दुगुंछपरिणामफलं अवेक्खिय पड (ढ) मिल्लं उत्तं । बिदियाहिप्पायं पुण परमाणुणिज्जरमेत्तमवेविखय उत्तं । एदेण पुण राग-दोस- मोहुप्पाययकम्माणमुदयो खवगुवसमसेढीसु णिज्जरमेत्ताणिदट्ठाणं तेसिं फलमवेक्खिय उत्तमिदि घेत्तव्वं । तत्थ दुगुंछादवमाणं भयगुण से ढिसीसयदव्वं दुगुणं सादिरेयमेत्तं होदि । भयं तेत्तियं चेवेत्ति उत्ते दो वि अण्णोष्णम्म थिउक्कस्संकमेण संकमिदत्तादो । किमठ्ठे पयडिविसेसेण विसेसाहियं ण जादं ? , दोणमोक्कडिदददाणं असंखेज्जलोगपय डिबद्ध मे गठ्ठे करिय उदयावलियन्तरे संछुहिदत्तादो समाणं जादमिदि उत्तं । एवं अण्णेसु वि पयडीसु संभवं जाणिय वत्तव्वं । तस्स ट्ठवणा * मूलग्रन्थे ' देवगइणामाए संखे० गुणो ' इत्येतद्वाक्यं तदङ्गभूतमेव समुपलभ्यते । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy