SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४६२ जैनाचार्यों द्वारा विरचित ता० स्तोत्र लोके सर्वनिषद्याः स्युः, जिनबिंबजिनालयान्। चंपापावादिक्षेत्रं च, सर्वान् सिद्धालयान् स्तुवे ।।३६ ।। श्रीभगवन्महावीरं, महांतं नौम्यहं सदा । वर्धमानं सुबुद्धर्षि, वंदे सर्वार्थसिद्धये ।।४० ।। इत्थं गणधरेशानां, मंत्रान् पठति यो मुदा। स प्राप्नोत्यचिरं सिद्धि-महज्झानमतिं ध्रुवां ।।४१।। इति गणधरवलय स्तुतिः । (जिनस्तोत्र संग्रह से उद्धृत) श्री सरस्वती स्तोत्रम्। चन्द्रार्क-कोटिघटितोज्वल-दिव्य मूर्ते! श्रीचन्द्रिका-कलित-निर्मल-शुभ्रवस्त्रे! कामार्थ-दायि-कलहंस-समाधि-रूढे! वागीश्वरि! प्रतिदिनं मम रक्ष देवि! ।।१।। देवा-सुरेन्द्र-नतमौलिमणि-प्ररोचि, श्री मंजरी-निविड-रंजित-पादपद्म! नीलालके! प्रमदहस्ति-समानयाने! वागीश्वरि! प्रतिदिनं मम रक्ष देवि! ।।२।। केयूरहार-मणिकुण्डल-मुद्रिकाद्यैः, सर्वाङ्गभूषण-नरेन्द्र-मुनीन्द्र-वंद्ये! नानासुरत्न-वर-निर्मल-मौलियुक्ते! वागीश्वरि! प्रतिदिनं मम रक्ष देवि! ।।३।। मंजीरकोत्कनककंकणकिंकणीनां, कांच्याश्च झंकृत-रवेण विराजमाने! सद्धर्म-वारिनिधि-संतति-वर्द्धमाने! वागीश्वरि! प्रतिदिनं मम रक्ष देवि! ।।४।। कंकेलिपल्लव-विनिंदित-पाणियुग्मे! पद्मासने दिवस-पद्मसमान-वक्त्रे! जैनेन्द्र-वक्त्र-भवदिव्य-समस्त-भाषे! वागीश्वरि! प्रतिदिनं मम रक्ष देवि! ।।५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy