SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४५५ जैनधर्म और तान्त्रिक साधना कं कः प्रभृतिभिर्वर्णैर्वेष्टयेत् तन्निरन्तरम् ।।११।। कं कः, चं चः, टं टः, तं तः, पं पः, यं यः, रं रः, लं लः, वं वः, शं शः, षं षः, सं सः, हं हः, ल्लं ल्लः, क्ष क्षः, खं खः, छं छः, ठं ठः, थं थः, फं फः, गं गः, जं जः, डं डः, दं दः, बं बः, घं घः, झं झः, ढं ढः, धं धः भं भः, ङ ङः, भं ञः, णं णः, नं नः, मं मः, एतानि केसराक्षराणि। बाह्ये त्रिर्मायया वेष्ट्य कुम्भकेनाम्बुजोपरि। प्रतिष्ठापनमन्त्रेण स्थापयेत् तां सरस्वतीम् ।।१२।। ॐ अमले! विमले! सर्वज्ञे! विभावरि! वागीश्वरि! ज्वलदीधिति! स्वाहा प्रतिष्ठापनमन्त्रः ।। अर्चयेत् परया भक्त्या गन्धपुष्पाक्षतादिभिः । विनयादिनमोऽन्तेन मन्त्रेण श्रीसरस्वतीम् ।।१३।। ॐ सरस्वत्यै नमः। विनयं मायाहरिवल्लभाक्षरं तत्पुरो वदद्वितयम् । वाग्वादिनी च होमं वागीशा मूलमन्त्रोऽयम् ।।१४।। ॐ ह्रीं श्री वद वद वाग्वादिनी स्वाहा। मूलमन्त्रः । यो जपेज्जातिकापुष्पैर्भानुसङ्ख्यासहस्रकैः । दशांशहोमसंयुक्तं स स्याद् वागीश्वरीसमः ।।१५।। महिषाक्षगुग्गुलेन प्रतिनिर्मितचणकमानसद्गुटिकाः होमस्त्रिमधुरयुक्तैर्वरदाऽत्र सरस्वती भवति ।।१६।। देहशिरोदृग्नासासर्वमुखाननसुकण्ठहन्नाभि । पादेषु मूलमन्त्रबीजद्वयवर्जितं ध्यायेत् ।।१७।। श्वेताम्बरां चतुर्भुजां सरोजविष्ट रस्थिताम् । सरस्वती वरप्रदामहर्निशं नमाम्यहम् ।।१८।। साङ्ख्यभौतिकचार्वाकमीमांसकदिगम्बराः । सांगतास्तेऽपि देवि! त्वां ध्यायन्ति ज्ञानहेतवे।।१६।। भानूदये तिमिरमेति यथा विनाशं क्ष्वेडं विनश्यति यथा गरुडागमेन । तद्वत् समस्तदुरितं चिरसञ्चितं मे देवि। त्वदीयमुखदर्पणदर्शनेन ।।२०।। गमकत्वं कवित्वं च वाग्मित्वं वादिता तथा। भारति! त्वत्प्रसादेन जायते भुवने नृणाम् ।।२१।। इस इक्कीसवें श्लोक के पश्चात् प्रस्तुत सरस्वती मन्त्रकल्प में सरस्वती उपासना सम्बन्धी मन्त्र एवं उनके विधि विधानों की चर्चा की गयी है। विस्तारभय से हम यहां उन्हें नहीं दे पा रहे हैं, इच्छुक पाठक 'भैरवपद्मावतीकल्प' से उन्हें देख सकते हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy