SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ जैनधर्म और तान्त्रिक साधना एतत्स्वरूपं परमपदमिदं पातु मां पाश्वनाथः ।।२३।। प्रोत्फुल्लत्कुन्दनादे कमलकुवलये मालतीमाल्यपूज्ये ___ पादस्थे भूधराणां कृतरणक्वणिते रम्यझंकाररावे। गुञ्जत्काञ्चीकलापे पृथुलकटितटे तुच्छमध्यप्रदेशे ___ हा हा हुंकारनादे! कृतकरकमले! रक्ष मां देवि! पद्म! ।।२४ ।। दिव्ये पद्मे सुलग्ने स्तनतटमुपरि स्फारहारावलीके केयूरैः कङ्कणाद्यैर्बहुविधरचितै हुदण्डप्रचण्डैः । भाभाले वृद्धतेजः स्फुरन्मणिशतैः कुण्डलोद्धृष्टगण्डे स्रां स्रीं स्रः स्मरन्ती गजपतिगमने! रक्ष मां देवि! पद्म! | २५ ।। या मन्त्रागमवृद्धिमानवितनोल्लासप्रसादार्पणां या इष्टाशयक्लृप्तकर्मणगणप्रध्वंसदक्षाङ्कुशा।। आयुर्वृद्धिकरां ज्वरामयहरां सर्वार्थसिद्धिप्रदां सद्यः प्रत्ययकारिणी भगवतीं पद्मावती संस्तुवे ।।२६।। पद्मासना पद्मदलायताक्षी पद्मानना पद्मकराज्रिपद्मा। . पद्मप्रभा पार्श्वजिनेन्द्रशक्ता पद्मावती पातु फणीन्द्रपत्नी।।२७।। मातः! पद्मिनि! पद्मरागरुचिरे! पद्मप्रसूनानने! पद्म! पद्मवनस्थिति! परिलसत्पद्माक्षि! पद्मानने!। पद्मामोदिनि! पद्मकान्तिवरदे! पद्मप्रसूनार्चिते! पद्मोल्लासिनि! पद्मनाभिनिलये! पद्मावती पाहि माम् ।।२८ ।। या देवी त्रिपुरा पुरत्रयगता शीघ्रासि शीघ्रप्रदा या देवी समया समस्तभुवने सङ्गीयते कामदा। तारा मानविमर्दिनी भगवती देवी च पद्मावती तास्ताः सर्वगतास्तमेव नियतं मायेति तुभ्यं नमः । ।२६ ।। त्रुट्यत्शृङ्खलबधनं बहुविधैः पाशैश्च यन्मोचनं स्तम्भे शत्रुजलाग्निदारुणमहीनागारिनाशे भयम् । दारिद्र्याग्रहरोगशोकशमनं सौभाग्यलक्ष्मीप्रदं ये भक्त्या भुवि संस्मरन्ति मनुजास्ते देवि! नामग्रहम् ।।३०।। भक्तानां देहि सिद्धिं मम सकलमघं देवि! दूरीकुरु त्वं सर्वेषां धार्मिकाणां सततनियततं वाञ्छितं पूरयस्व। संसाराब्धौ निमग्नं प्रगुणगणयुतं जीवराशिं च त्राहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy