SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४४४ जैनाचार्यों द्वारा विरचित ता० स्तोत्र शक्त्या शल्यैस्त्रिशूलैर्वरफरशफरैर्मुद्गरैर्मुष्टिदण्डैः । पाशैः पाषाणवक्षैर्वरगिरिसहितैर्दिव्यशस्त्रैरमानै-- र्दुष्टान् संहारयन्ती वरभुजललिते! रक्ष मां देवि! पद्मे ।।१६ ।। यस्या देवर्नरेन्द्ररमरपतिगणैः किन्नरैर्दानवेन्द्रैः सिद्धर्नागेन्द्रयक्षैर्नरमुकुटतटैघृष्टपादारविन्दे!। . . सौम्ये सौभाग्यलक्ष्मीदलितकलिमले! पद्मकल्याणमाले! अम्बे! काले समाधिं प्रकटय परमं रक्ष मां देवि! पद्मे ।।१७।। धूपैश्चन्दनतण्डुलैः शुभमहागन्धैः समन्त्रालिकै नावर्णफलैर्विचित्रसरसैर्दिव्यैर्मनोहारिभिः । पुष्पैनैवेद्यवस्त्रर्मनभुवनकरा भक्तियुक्तैः प्रदाता राज्ये हेत्वं गृहाणे भगवति वरदे! रक्ष मां देवि! पद्म! ।।१८ ।। क्षुद्रोपद्रवरोगशोकहरणी दारिद्र्यविद्रावणी व्यालव्याघ्रहरा फणत्रयधरा देहप्रभाभास्वरा। पातालाधिपतिप्रिया प्रणयिनी चिन्तामणिः प्राणिनां श्रीमत्पाश्वजिनेशशासनसुरी पद्मावती देवता ।।१६ ।। तारा त्वं सुगतागमे भगवती गौरीति शैवागमे वज्रा कौलिकशासने जिनमते पद्मावती विश्रुता। गायत्री श्रुतशालिनां प्रकृतिरित्युक्तासि साङ्ख्यागमे मातर्भारति! किं प्रभूतभणितैर्व्याप्तं समस्तं त्वया ।।२०।। पाताले कृशता विषं विषधरा घूर्मन्ति ब्रह्माण्डजाः स्वर्भूमीपतिदेवदानवगण: सूर्येन्दवो यद्गुणाः । कल्पेन्द्रा स्तुतिपादपङ्कजनता मुक्तामणिं चुम्बिता ___सा त्रैलोक्यनता मता त्रिभुवने स्तुत्या स्तुता सर्वदा ।।२१।। सञ्जप्ता कणवीररक्तकुसुमैः पुष्पैः समं सञ्चितैः सन्मित्रैघृतगुग्गुलौघमधुभिः कुण्डे त्रिकोणे कृते। होमार्थे कृतषोडशाङ्गुलशता वह्नौ दशांशैर्जपेत् तं वाचं वचसीह देवि! सहसा पद्मावती देवता ।।२२।। हींकारैश्चन्द्रमध्ये पुनरपि वलयं षोडशावर्णपूर्ण बर्बाह्य कण्ठैरवेष्ट्यं कमलदलयुतं मूलमन्त्रप्रयुक्तम् । साक्षात् त्रैलोक्यवश्यं पुरुषवशकृतं मन्त्रराजेन्द्रराजं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy