SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४४३ जैनधर्म और तान्त्रिक साधना विस्तीर्णे पद्मपीठे कमलदलनिवासोचिते कामगुप्ते । लातांगीश्रीसमेते प्रहसितवदने दिव्यहस्ते! प्रसन्ने! | रक्ते रक्तोत्पलागि प्रतिवहसि सदा वाग्भवं कामराजं ___हंसारूढे! त्रिनेत्रे! भगवति! वरदे! रक्ष मां देवि! पद्म! ।।६ || षट्कोणे चक्रमध्ये प्रणतवरयुते वाग्भवे कामराजे हंसारूढे सबिन्दौ विकसितकमले कर्णिकाग्रे निधाय । नित्ये क्लिन्ने मद्रव इति सहितं साङ्कुशे पाशहस्ते! ध्यानात् संक्षोभकारित्रिभुवनवशकृद् रक्ष मां देवि! पद्म! ।।१०।। आं क्रों ही पञ्चबाणैलिखितषट्दले चक्रमध्ये सहंसः ह्स्क्लीं श्रीं पत्रान्तराले स्वरपरिकलिते वायुना वेष्टिताङ्गी। ही वेष्टे रक्तपुष्पैर्जपति मणिमतां क्षोभिणी वीक्ष्यमाणा चन्द्रार्के चालयन्ती सपदि जनहिते रक्ष मां देवि! पद्म! ।।११।। गर्जन्नीरदगर्भनिर्गततडिज्ज्वालासहस्रस्फुरत् सद्वजाङ्कुशपाशपङ्कजधरा भक्त्यामरैरर्चिता। सद्यः पुष्पितपारिजातरुचिरं दिव्यं वपुर्बिभ्रती . सा मां पातु सदा प्रसन्नवदना पद्मावती देवता ।।१२।। जिह्वाग्रे नासिकान्ते हृदि मनसि दृशोः कर्णयो भिपढ़े स्कन्धे कण्ठे ललाटे शिरसि च भुजयोः पृष्ठिपार्श्वप्रदेशे। सर्वाङ्गोपाङ्गशुद्ध्यान्यतिशयभवनं दिव्यरूपं स्वरूपं ध्यायामः सर्वकालं प्रणयलयगतं पार्श्वनाथेतिशब्दम् ।।१३।। ब्रह्माणी कालरात्री भगवति वरदे! चण्डि चामुण्डि नित्ये ___ मातङ्गी गौरिधारी धृतिमतिविजये कीर्तिहींस्तुत्यपद्म! । संग्रामे शत्रुमध्ये जलज्वलनजले वेष्टिते तैः स्वरास्त्रैः क्षां क्षीं झू क्षः क्षणार्धे क्षतरिपुनिवहे! रक्ष मां देवि! पद्म! ||१४ ।। भूविश्वेक्षणचन्द्रचन्द्रपृथिवीयुग्मैकसंख्याक्रमा चन्द्राम्भोनिधिबाणषण्मुखवशं दिखेचराशादिषु। ऐश्वर्यं रिपुमारविश्वभयकृत् क्षोभान्तराया विषाः __ लक्ष्मीलक्षणभारतीगुरुमुखान्मन्त्रानिमा देवते! ।।१५।। खड्गैः कोदण्डकाण्डैर्मुशलहलकिणैर्वज्रनाराचचक्र: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy