SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४४६ जैनाचार्यों द्वारा विरचित ता० स्तोत्र श्रीमज्जैनेन्द्रधर्मं प्रकटय विमल देवि! पद्मावति! त्वम् ।।३१।। दिव्यं स्तोत्रं पवित्रं पटुतरपठतां भक्तिपूर्वं त्रिसन्ध्यं लक्ष्मीसौभाग्यरूपं दलितकलिमलं मङ्गलं मङ्गलानाम् । पूज्य कल्याणमाद्यं जनयति सततं पार्श्वनाथप्रसादाद् देवी पद्मावती नः प्रहसितवदना या स्तुता दानवेन्द्रैः । ।३२।। पठितं भणितं गुणितं जयविजयरमानिबन्धनं परमम् । सर्वाधिव्याधिहरं जपतां पद्मावती स्तोत्रम् ।।३३।। आद्यं चोपद्रवं हन्ति द्वितीयं भूतनाशनम्। तृतीये चामरी हन्ति चतुर्थे रिपुनाशनम् ।।३४ ।। पञ्च पञ्चजनानां च वशीकारं भवेद् ध्रुवम् । षष्ठे चोच्चाटनं हन्ति सप्तमे रिपुनाशनम् ।।३५।। अत्योद्वेगा चाष्टमे च नवमे सर्वकार्यकृत्।। इष्टा भवन्ति तेषां च त्रिकालपठनार्थिनाम् ।।३६ ।। आहानं नैव जानामि न जानामि विसर्जनम्। पूजार्चे नैव जानामि त्वं गतिः परमेश्वरि! ।।३७ ।। अथाहानम्। श्रीपार्श्वनाथ! जिननायक! रत्नचूडा पाशाङ्कुशोरगफलाङ्कितदोश्चतुष्का । पद्मावती त्रिनयना. त्रिफणावतंसं पद्मावती जयति शासनपुण्यलक्ष्मीः ।। ॐ आँ क्रीँ अरुणवर्णसर्वलक्षणसम्पूर्णः स्वायुधवाहनबन्धुचिह्नसपरिवारान् नमोऽस्तुते हे पद्मावति! देवि! अत्रागच्छागच्छ तिष्ठ तिष्ठ ठः ठः मम सन्निहिता भव भव वषट् स्वाहा। अथाष्टकम् ॐ हीं श्री मन्त्ररूपे! विबुधजननुते! देवदेवेन्द्रवन्ये! चञ्चच्चन्द्रावदाते! क्षपितकलिमले! हारनीहारगौरे! । भीमे! भीमाट्टहासे भवभयहरणे! भैरवे! भीमरूपे हाँ ह्रीं हूँकारनादे! विशदजलभरस्त्वां यजे देवि! पद्म! ।।१।। ___ ॐ हीं श्रीँ श्री पद्मावत्यै जलंम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy