SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४३७ जैनधर्म और तान्त्रिक साधना सकलीकरणम् । ॐ नमो भगवओ अरिहओ भगवईए वाणीए वयमाणीए मम सरीरं पविस पविस निस्सर निस्सर स्वाहा। लक्षं जापः । वासिद्धिः फलति। ॐ नमो हिरीए बंभीए भगवईए सिज्जउ मे भगवई महाविज्जा ॐ बंभी महाबंभी स्वाहा। लक्षं पूर्वसेवायां जपः, तत्र त्रिसन्ध्यं सदा जपः । क्षिप ॐ स्वाहेति पञ्चतत्त्वरक्षा पूर्वं कार्या। प्राङ्मुखं च ध्यानम् । एष विधिः सर्वसारस्वतोपयोगी ज्ञेयः। नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं । नमो भगवईए सुअदेवयाए संघसुअमायाए बारसंगपवयणजणणीए सरस्सईए सच्चवाइणि! सुवण्णवण्णे ओअर ओअर देवी मम सरीरं पविस पुच्छंतस्स मुहं पविस सव्वजणमणहरी अरिहंतसिरी सिद्धसिरि आयरियसिरी उवज्झायसिरी सव्वसाहुसिरी दंसणसिरी नाणसिरी चारित्तसिरी स्वाहा। सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः। अनेन मन्त्रेण कच्चोलकस्थं कंगुतैलं गजवेलक्षुरिकया वार १००८ अष्टोत्तरसहस्रं अथवा अष्टोत्तरशतं अभिमन्त्र्य पिबेत् महाप्रज्ञाबुद्धिः प्रैधते। अनेन ब्राह्मीवचाऽभिमन्त्र्य भक्षणीया वासिद्धिः। तथा पर्युषणापर्वणि यथाशक्ति एतत्स्मरणं कार्यं महैश्वर्यं वचनसिद्धिश्च । ॐ नमो अणाइनिहणे तित्थवरपगासिए गणहरे हिं अणुमण्णिए द्वादशाङ्गचतुर्दशपूर्वधारिणि श्रुतदेवते! सरस्वति! अवतर अवतर सत्यवादिनि हूं फट् स्वाहा। अनेन पुस्तिकादौ वासक्षेपः । लक्षजापे हुंफडग्रे च ॐ हीं स्वाहा इत्युच्चारणे सारस्वतं उपश्रुतौ कर्णाभिमन्त्रणं 'नमो धम्मस्स नमो संतिस्स नमो अजिअस्स इलि मिलि स्वाहा' चक्षुः कर्णौ च स्वस्याधिवास्य परस्य वा एकान्ते स्थितो यत् शृणोति तत्सत्यं भवति। उपश्रुतिमन्त्रः ।। ॐ अर्हन्मुखकमलवासिनि! पापात्मक्षयंकरि! श्रुतज्ञानज्वालासहस्रप्रज्वलिते! सरस्वति! मत्पापं हन हन दह दह क्षां क्षीं दूं क्षौँ क्षः क्षीरधवले! अमृतसम्भवे! वं वं हू क्ष्वीं हीं ली ह्सौँ वद वद वाग्वादिन्यै हीं स्वाहा। चन्द्रचन्दनगुटिका दीपोत्सवे उपरागे शुभेऽह्नि वा अभिमन्त्रय देया मेघाकरः । दक्षिणशयं स्वं स्वयं मुखे दत्वा ५/७ गुण्या क्षोभता। . चन्द्रचन्दनगुटी रचयित्वा भक्षयेदनुदिनं सुपठित्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy