SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४३८ जैनाचार्यों द्वारा विरचित ता० स्तोत्र शिष्यबुद्धिवैभवकृते विहितेयं हेमसूरिगुरुणा करुणातः ।। ऐं क्लीं ही हाँ सरस्वत्यै नमः । जापः सहस्र ५० सारस्वतम् । ॐ कँली वद वद वाग्वादिनि! हीं नमः । अस्य लक्षजापे काव्यसिद्धिः। ध्याने च भगवती श्वेतवस्त्रा ध्यातव्येति। पठितसिद्धसारस्वतस्तवः । -साध्वी शिवार्या व्याप्तानन्तसमस्तलोकनिकरैङ्कारा समस्ता स्थिरा, याराध्या गुरुभिर्गुरोरपि गुरुदेवैस्तु या वन्द्यते। देवानामपि देवता वितरतात् वाग्देवता देवता स्वाहान्तः क्षिप ॐ यतः स्तवमुखं यस्याः स मन्त्रो वरः ।।१।। ॐ ह्रीं श्रीप्रथमा प्रसिद्धमहिमा सन्तप्तचित्ते हि या सैं ऐं मध्यहिता जगत्त्रयहिता सर्वज्ञनाथाहिता। श्री ली ब्ली चरमा गुणानुपरमा जायेत यस्या रमा विद्यैषा वषडिन्द्रगी:पतिकरी वाणी स्तुवे तामहम् ।।२।। ॐ कर्णे! वरकर्णभूषिततनुः कर्णेऽथ कर्णेश्वरी हीस्वाहान्तपदां समस्तविपदां छेत्त्री पदं सम्पदाम् । संसारार्णवतारिणी विजयते विद्यावदाते शुभे यस्याः सा पदवी सदा शिवपुरे देवीवतंसीकृता ।।३।। सर्वाचारविचारिणी प्रतरिणी नौर्वागूभवाब्धौ नृणां वीणावेणुवरक्वणातिसुभगा दुःखाद्रिविद्रावणी। सा वाणी प्रवणा महागुणगणा न्यायप्रवीणाऽमलं शेते यस्तरणी रणीषु निपुणा जैनी पुनातु ध्रुवम् ।।४।। ॐ हीं बीजमुखा विधूतविमुखा संसेविता सन्मुखा ऐं क्ली सौँ सहिता सुरेन्द्रमहिता विद्वज्जनेभ्यो हिता।।५।। अम्बिकाताडङ्कम् पठेत् स्मरेत् त्रिसन्ध्यं यो भक्त्या जिनपशासने। सम्प्राप्य मानुषान् लभते लभते सुभगां गतिम् ।।१।। अम्बे! दत्तावलम्बे! त्वं मादृशां भव नित्यशः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy