SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४३२ जैनाचार्यों द्वारा विरचित ता० स्तोत्र इति श्रीबप्पभट्टिसूरेराम्नायः । अथ पुनः श्रीबप्पभट्टिसूरिविद्याक्रमे महापीठोद्धारो लिख्यते-ऐं फूली हौंः पूर्ववक्त्राय नमः, १ ऐं कँली हैसाँः दक्षिणवक्त्राय नमः २, ऐं फूली हौंः पश्चिमवक्त्राय नमः ३, ऐं ली हसाँ: उत्तरवक्त्राय नमः ४, ऐं फूली हसाँ ऊर्ध्ववक्त्राय नमः ५-वक्त्रपञ्चकम् । ऐं हृदि कमलायै हृदयाय नमः १, ऐं शिरः कुलायै नमः, ऐं शिरसे स्वाहा २, ऐं शिखकुलाये शिखायै वौषट् ३, ऐं कवचकुलाय कवचाय नमः ४, ऐं नेत्रायै नेत्रत्राय वषट् ५, स्त्राकुलये अस्त्राय फट् ६, अ ऐ अङ्गसकलीकरणम् । इति करन्यासः, अङ्गन्यासः, पात्रपूजा, आत्मपूजा, मण्डलपूजा, ततः आहानं स्थापनम् । ___ सन्निधानं सन्निरोधमुद्रा-दर्शनयोनिमुद्रा-गोस्तनमुद्रा-महामुद्रा इति मुद्रात्रयं दर्शयेत्, ततो जापः कार्यः। यथाशक्त्या करजापेन लक्षजापः। पुष्पजापे चतुर्विंशतिसहस्राणि दशांशेन होमः। पूजापुष्पाणि कुट्टयित्वा गुटिका घृतेन घोलयित्वा होमयेत्, त्रिकोणकुण्डे हस्तमात्रविस्तारे खाते च ततः सिद्ध्यति। ऐं ली हौँ वद वद वाग्वादिनी! हीं नमः । मूलमन्त्रः ।। वाग्भवं प्रथमं बीजं द्वितीयं कुसुमायुधम् । तृतीयं जीवसंज्ञं तु सिद्धसारस्वतं पुनः ।। वाग्बीजं स्मरबीजवेष्टिमतो ज्योतिःकला तबहिरष्टद्वादशषोडशद्विगुणितंद्वयष्टाब्जपत्रान्वितम्। तद्बीजाक्षरकादिवर्णराचितान्यग्रे दलस्यान्तरे हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम्।। स्मृत्वा मन्त्रं सहस्रच्छदकमलमनुध्याय नाभीहृदोत्थं चेतः स्निग्धोदनालं हृदि च विकचतां प्राप्य निर्यातमास्यात् । तन्मध्ये चोर्ध्वरूपामभयदवरदापुस्तिकाम्भोजपाणिं वाग्देवीं त्वन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ।। ततो मध्ये साध्यनाम ततो ष्टदलेषु अष्टौ पिठाक्षराणि म्ल्यूँ च्ल्यूँ त्म्ल्यूँ टम्ल्यूँ पल्यूँ एल्यूँ श्म्ल्यूँ हम्ल्यूँ इति। ततो द्वादशदलाक्षराणि यथा कं कः, चं चः, टं टः, तं तः, पं पः, यं यः, रं रः, लं लः, वं वः, शं शः, षं षः, सं सः इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy