SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४३१ जैनधर्म और तान्त्रिक साधना कृत्वा होमः कार्यः, आश्विने चैत्रे वा नवरात्रेषु कार्य दीपोत्सवामावास्यायां वा ततः सिद्धिः।। आम्नायान्तरेण यन्त्रं लिख्यते, यथावृत्तं मण्डलं कृत्वा परितः पूर्वादौ चत्वारि दलानि, तत्र पूर्वदले ॐ हीं देवतायै नमः १, दक्षिणदले ॐ ह्रीं सरस्वत्यै नमः २, पश्चिमदले ॐ ह्रीं भारत्यै नमः ३, उत्तरदले ॐ हीं कुम्भदेवतायै नमः ४. तबहिरष्टदले, तत्र पूर्वादितः ॐ मोहे यः १, ॐ नन्दे यः २, ॐ भद्रे यः ३. ॐ जये यः ४, ॐ विजये यः ५, ॐ अपराजिते यः ६, ॐ जम्भे यः ७, ॐ स्तम्भे यः ८, इति लेख्यम् । तद्बहिः षोडशदलानि, तत्र-ॐरोहिण्यै नमः १, ॐ प्रज्ञप्त्यै नमः २, इत्यादिषोडशदेवीनामानि लेख्यानि, तबहिः पुनरष्टदलानि, पूर्वदले ॐ हीं इन्द्राय नमः १, क्रमेण ॐ हीं अग्नये नमः २, ॐ हीं यमाय नमः ३. ॐ ही नैतये नमः, ४, ॐ हीं वरुणाय नमः ५, ॐ हीं वायवे नमः ६, ॐ हीं कुवेराय नमः ७, ॐ हीं ईशानाय नमः ८ इति लिखेत् । ततो मायया त्रिरभिवेष्ट्य क्राँकारेण निरुध्य परितः पृथ्वीमण्डलं कोणेषु प्रत्येक चतुर्वजाङ्कितं कृत्वा मध्यकोणेषु लं प्रत्येक लिखेत्। इति यन्त्रविधिः । यन्त्रमध्ये मन्त्रो भगवतीमूर्तिर्वा लेख्या। मन्त्रश्चायम्-ॐ ऐं ह्रीं श्री वद वद वाग्वादिनी! भगवति! सरस्वति! हीं नमः। एतन्मन्त्रस्य पूर्वसेवा करजप्यः लक्षं जातीपुष्पजातिश्च १२००० ततो दशांशहोमो घृतगुग्गुलमधुखण्डैर्जपितपुष्पमध्यात् १२००० पुष्पाणि गृहीत्वा गुटिका संचूर्ण्यते। मन्त्रदानं दीपोत्सव एव गर्भे मन्त्रो मूर्तिर्वा भगवत्या लिख्यते यन्त्रस्योभयथापि कार्यम् । जापे नमः | होमे स्वाहा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy